________________
धनसार्थवाहकथानकम्
२४५
1
इयरो वि यं सुरदुंदुभिसद्दं सोऊण जाव सवियक्को । जाओ ता केणावि हु सिडं जह ‘पारिओ भयवं’ ।१९ ता वड्ढियपरिणामो जाओ, भयवं पि विहरिओऽन्नत्थ । एत्तो य पासजिणतित्थकेवली आगओ तत्थ ॥२० नयरीओं तओ लोगो वंदणवडियाऍ निग्गओ झत्ति । भयवं पि कहइ धम्मं भवण्णवुत्तारणरंडं । । २१ ।।
1
अवि य
I
भो भो भव्वा ! सरणं धम्मो च्चिय होइ एत्थ संसारे । जिणपण्णत्तो, सेसं सव्वं पि हु आलजालसमं ॥२२॥ सव्वाओ रिद्धीओ समत्थसंसारियाइँ सोक्खाई। सुकरणं धम्मेणं हवंति सग्गा - ऽपवग्गा वि ।। २३ ।। दाणाइचउपयारो पण्णत्तो सो य तित्थनाहेहिं । तो कुणह तयं जेणं पावह अचिरेण सिवसोक्खं ।। २४ ।। एत्थंतरम्मि नवसेट्ठिपुण्णपब्भारविम्हिओ लोगो । पत्थावं लहिऊणं पुच्छइ परमेण विणणं ।। २५ ।। ‘भयवं ! एत्थ पुरीए संपइ को गरुयपुण्णसंजुत्तो ?' । भयवं पि जुण्णसेट्ठि बहुपुण्णं अक्खए तत्थ ।। २६ ।। लोगो वि आह ‘भयवं ! न तेण पाराविओ जिणो किंतु । बीएण, तग्गिहम्मि य पाउब्भूयाइँ दिव्वाइँ' ।२७।
पण 'सोन सुणतो पारणं जिणवरस्स । खणमेक्कं तो नियमा पावेंतो केवलं नाणं ।। २८ ।। इयरस्स पुणो दिव्वाइँ चेव इहलोइयं फलं जायं । न उणो पारत्तहियं विसिट्ठभावाइरहियस्स' ।। २९ ।। सोऊण इमं बहुमाणमुव्वहंती उ जुन्नसिट्ठिम्मि । नियनियगेहेसु गया नमिऊणं केवलिं परिसा ।। ३० ।। अभिनवश्रेष्ठिकथानकं समाप्तम् । २७.
एवमन्येऽपि दृष्टान्ताः कथनीया इति प्रथमश्लोकभावार्थः ।। ८५ ।। साम्प्रतं द्वितीयश्लोकभावार्थमाह । तत्र धनसार्थवाहकथानकमाख्यायते—
[ २८. धनसार्थवाहकथानकम् ]
जंबुद्दीवम्मि दीवंम्मि विदेहे पुव्वपुव्वए । अस्थि देवपुरायारं नयरं खिइपइट्ठियं ।।१।। धणओ व्व धणो नाम सत्थवाहो गुणऽण्णिओ । अत्थि विक्खायकित्तीओ बाहत्तरिकलाऽऽलओ ।।२।
या सो कुटुंबस जागरियं जाव जग्गइ । रत्तीए पच्छिमे जामे ताव चित्तम्मि से ठियं || ३ || 'निग्गंतुं जो न पेच्छेइ महीवीढमिमं नरो । अच्छेरगसयाइन्नं सो नरो कूयदद्दुरो ||४|| न विलासा, न पंडिच्छं, न य वायावियड्ढया । न देसभासाविण्णाणं, न अण्णं किं पि सोहणं ।।५। जाव धुत्तसमाइन्ना नाणावुत्तंतसंकुला । बहुहा नो परिपूता पुरिसेण वसुंधरा ।।६।। ता गच्छामि महीवीढदंसणट्ठा तहेव य । सबाहोवत्तवित्तेण कित्तिं वत्तेमि सत्तमं ।।७।। सामग्गियं विहेऊण, घोसावित्ता सुघोसणं । जहा 'वच्चइ सत्थाहो वसंतपुरमुत्तमं ||८||
१. ला० हु ॥ २. ला० °द्दं सुणिऊण ॥ ३. ला० °यागओ ॥ ४. मुपा० हु डं ( इं ) दयालसमं ॥ ५ ला० तो ॥ ६. सं० वा०सु० न किं अण्णं पि सो ॥ ७. सं० वा० सु० परितंता ॥