Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 266
________________ देवदिन्नकथानकम् २४३ भो भव्या ! भवभीमसागरगतैर्मानुष्य-देशादिका, सामग्री न सुखेन लभ्यत इति प्राय: प्रतीतं सताम्। तद्युष्माभिरिमां पुरातनशुभैरासाद्य सद्योऽनघां, सर्वज्ञप्रतिपादिते प्रतिदिनं धर्मे निवेश्यं मन: ।।५८ ।। स च द्वेधा समाख्यात: साधु-श्रावकभेदत: । यत्नस्तत्रैव कर्तव्यो, यत उक्तं मनीषिभिः ।।५९।। तावदुःखान्यनन्तानि, तावद्रागादिसन्ततिः । प्रभव: कर्मणस्तावत्, तावजन्मपरम्परा ।।६०।। विपदस्तावदेवतास्तावत् सर्वा विडम्बनाः । तावद्दीनानि जल्पन्ति नरा एव पुरो नृणाम् ।।६१।। तावद्दौर्गत्यसद्भावस्तावद्रोगसमुद्भवः । तावदेव बहुक्लेशो घोर: संसारसागर: ।।६२।। यावन्न लभ्यते जीवैः सद्धर्मोऽयं जिनोदित: । यदा तु सत्त्वैर्लभ्येत कथञ्चिदैवयोगत: ।।६३।। तदा निधूय पापानि यान्ति ते परमां गतिम् । अनन्तानन्दसम्पूर्णां नि:शेषक्लेशवर्जिताम् ।।६४।। तओ संजायचारित्तपरिणामेण विण्णत्तो गुरू देवदिण्णेण 'जाव कडंबसत्थं करेमि ताव पव्वजागहणेणं संपाडिस्सामि तुम्हाऽऽएसं' । गुरूहि भणियं ‘मा पडिबंधं करिजसि' । 'इच्छं' ति भणिऊण गओ नियगेहे । ठावियो जेट्टपुत्तो धणवई नाम कुटुंबे । तओ कीरमाणीसु जिणाययणेसु अट्ठाहियामहिमासु, पडिलाहिज्जमाणेसु साहु-साहुणीसमुदएसु, विहिज्जमाणासु साहम्मियजणपडिवत्तीसु, दिजमाणेसु दीणा-ऽणाहाईण दाणेसु, किं बहुणा?, सव्वसामग्गीसमुदएण दिक्खिओ सभारियो गुरुणा देवदिण्णो । दिण्णा य अणुसट्ठी, अपि चइहाऽपि भो ! भवन्त्येव प्रशमामृतपायिनः । प्रव्रज्याग्राहिणो जीवा निर्बाधसुखपूरिता: ।।६५।। सा च भागवती दीक्षा युष्माभिरधुना स्फुटम् । सम्प्राप्ता तेन सम्प्राप्तं यत् प्राप्तव्यं भवोदधौ ।।६६।। केवलं सततं यत्न: प्रमादपरिवर्जितैः । यावज्जीवं विधातव्यो [? ऽत्र] यस्मादिदमुच्यते ।।६७।। नाऽधन्या: पारमेतस्या गच्छन्ति पुरुषाधमा: । ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ।।६८।। तओ ‘इच्छामो अणुसहि' ति भणिए समप्पियाओ साहुणीओ सीलमइनामाए पवत्तिणीए । गहिया दुविहा वि सिक्खा । पालियमहाऽऽउयं जाव निक्कलंकं सामण्णं । अंते य कयसंलेहणाकम्माणि अणसणविहिणा मरिऊण उप्पण्णाणि दुवालसमकप्पे देवत्ताए । तत्तो चुयाणि महाविदेहे सिद्धिं पाविस्संति । ततश्च जं आवइपत्तस्स वि जलहिवई सुट्टिओ सुरो तुट्ठो । विहियं गुरुसण्णिझं तं फलमित्थेव दाणस्स । ६९। जंताओं विणिज्जियतियसविलयलावण्णरूवसोहाओ । पत्ताओ कामिणीऑतं फलमित्येव दाणस्सा७०। जं पंचवण्णसुकुमालसहणमणहारिदेवदूसाइं । जायाइँ अणेगाइं तं फलमित्थेव दाणस्स ।।७१।। १. सं० वा० सु० मुद्धता ॥ २. ला० बसत्थं ॥ ३. ला० लं यत्नः सततं, प्र. ॥ ४. ला० 'हा सिक्खा ॥ ५. ला० 'मारसाहिण ॥

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326