Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
२४१
देवदिन्नकथानकम् ताणं चेव अंबधाई वेगवई नाम तुह रूवाइगुणगणावज्जिया एवमुवइसामि" ।'
कुमारो वि 'जमंबा आणवेइ तं कीरई' त्ति जंपिऊण गओ जक्खसगासे । विण्णत्तो य 'भयवं ! देहि मे तइयवरेण जाओ तुह पासे चिट्ठति पायालगिहगयाओ कण्णयाओ । 'नूणं ताहिं चेव जायाणुरागाहिं अप्पा एयस्स दंसिओ भविस्सइ, कहऽण्णहा एस वियाणइ ?' त्ति चिंतिऊण जंपियं जखेण 'वच्छ ! अस्थि कण्णयाओ परं अच्चंतदुरालोयतेयाओं' । कुमारेण भणियं ‘होंतु, तहा वि पयच्छ' । तओ दंसियाओ तइलोक्कदेविवज्जियाओ चत्तारि कण्णयाओ । ताणं च कुमारसमीवागयाणं पणट्ठाओ जक्खकयलेसाओ । कुमारेण भणियं 'पंचमं किं न देसि ?' । जखेणे जंपियं 'जओ सा एयाण चउण्हं पि सयासाओ तिगुणतेया अइदुरालोया' । कुमारेण लवियं 'तहा वि दंसेहि ताव' । तओ पयडीकया सूरमुत्ति व्व दुइंसणा । सा वि कुमारसमीवागया जाया साभाविया। सव्वाओ वि तं दद्दूण जायाओ गाढाणुरायाओ । विम्हिएणं य जक्खेण ‘एयसंतियाओ चेव एयाओ' त्ति चिंतिऊण भणियाओ ‘वच्छे ! किं तुम्हाण रोचए एस भत्ता ?' । ताहिं भणियं 'ताय ! महापसाओ' । मणोरहेण जंपियं ‘अत्थि एयस्स अच्चंतगुणालया जेठ्ठभारिया, तविणयपराण चेव एस भत्ता भवइ । ताहिं भणियं को जेठ्ठभगिणीए विणयम्मि विरोहो ?' । तओ दिण्णाओ जक्खेण। हक्कारिऊण य चंदसेहररायं कओ महाविभूईए विवाहो । दिण्णं च जखेण तासिं महादाणं । तओ तेलोक्कदेवीए भणियं 'ताय ! बाइयाए किं दाहिसि ?' । तओ जक्खेण समप्पियं मुद्दारयणं । तीए भणियं 'किमित्तिएण ?' । तेण भणियं 'पुत्ते ! इत्थ चिंतामणिरयणं चिट्ठई' । तओ हरिसियाए गहियं तीए । सम्माणिऊण जक्खं गओ चंदसेहरो । ताहिं वि विजापभावेण विउरुब्वियं वासभवणं। तत्थ य ताहिं समं वियड्ढविणोएण विलसिऊण पत्तो कुमारो ।
एत्थंतरम्मि भवियव्वयानिओगेण 'किमम्ह बाइया कुणइ ?' ति अवलोयणीविजाए अवलोइयं तलोक्कदेवीए जाव 'पडिपुण्णो अवही, नाऽऽगओ मे भत्त त्ति पभाए अणसणं गिहिस्सामि' त्ति कयनिच्छया मलमलिणपंचचीवरावरियसरीरा काउस्सग्गसंठिया दिट्ठा बालपंडिया । तओ ‘पहाए एसा महाणुभावा अगच्छंते अजउत्ते नियमा अणसणं गिण्हई' त्ति भाविऊण गया जक्खसमीवं । साहिओ परमत्थो । तेण वि ‘एवमेयं' ति नाऊण भणिया 'वच्छे ! लहुं चेव वच्चह जओ पहायप्पाया रयणी । दिण्णो य सहाओ नियकिंकरो धरणीधरो नाम जक्खो । तेण वि विउब्वियं महाविमाणं, पूरियं रयण-मणि-मोत्तिय-विद्दुम-कणगाइ-याणं । आरोविओ सुहप्पसुत्तो चेव कुमारो । समारूढाओ सपरियणाओ ताओ । उक्खित्तं अंगुलियाए धरिऊण धरणीधरेण विमाणं । तओ वेगेण जाव वच्चइ ताव किंकिणीजालरवेण विउद्धो कुमारो 'किमेयं ?' ति पुच्छिया
१. ला० गमई ॥ २. ला० देह ॥ ३. सं० वा० सु० णय त्ति जंपियं ॥ ४. ला० तेलोक ॥ ५-६. ला० °ण भणियं ।। ७. सं० वा० सु० रमोत्ति ।। ८. ला० °ण जक्खे ॥ ९. ला० रोयए ॥ १०..सं० वा० सु० °णं । तेलो' ॥ ११. सं० वा० सु० तओ चेव अवसेण जाव ॥

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326