Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
विवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके
बुद्ध
। साहिए य वुत्तंते कोऊहलपूरिज्जमाणमाणसो मणपवणजइण- गमणतुरंगमारूढो गओ राया भयवओ समीवे । तओ पणामाणंतरं निविट्ठो सुद्धभूमी । सुणमाणो य केवलिमुहारविंदविणिग्गयं धम्मं, कहंतरमवगच्छिय नियपिउपरलोयगइं पुच्छिउमाढतो । ओ केवलिकहियसुव्वमाणभयावहनियपिउसत्तमपुढवीदुहसायरसवणसमुप्पण्णसंवेगाइसओ गओनियनयरं । पुत्तसंकामियरज्जो य सुबुद्धिं भणइ जहा 'तुमे मम पुत्तस्स संपयं उवएसो दायव्वों' । सुबुद्धिणा भयं “देव ! मम पुत्तो इयाणिं नियसामिणो उवएसं दाही, अहं पुण तुब्भेहिं सह पव्वइस्सामि' । एवं च दो वि हियसामण्णा सकज्जसाहगा जाया । ता देव ! तस्स हरियंदस्स वंसे संखाईएस नरनाहेसु गएसु संपयं तुब्भे नरनाहा, सुबुद्धिवंसे य अहं । तं 'नियाहियारो' त्ति नाऊण विन्नप्पसे । अयंडविण्णवणकारणं पुण इमं - अज्ज मए नंदणवणं गएण दट्ठूण चारणमुणिणो पुच्छिया तुम्हाऽऽउगप्पमाणं । तेहिं वि मासमितं चेव सिहं” ।
२५६
तं च सोऊण जलगयाऽऽमगमट्टियामल्लगं व सीयमाणसव्वंगेण भणियं राइणा 'मित्त ! किमित्तियाउगो संपयं करिस्सामि ?' । सयंबुद्धेण भणियं 'न सव्वविरयाणं दिवसं पि थोवं' । तओ तव्वयणाणंतरमेव पुत्तविइण्णरज्जो गओ जिणमंदिरं । तत्थ य काऊण पूयं पच्चक्खायचउव्विहाहा पडिवन्नपाओवगमणो मरिऊण समुप्पन्नो तुम्ह सामी एस अहं पिए ! ललियंगओ त्ति । सो मित्तो काऊण सामण्णं इत्थेव दढधम्मो नाम तियसो जाओ ।
ता एवं मए थोवो तवो अणुचिण्णो । तं अज्ज ! एयं मम तयाललियंगएण साहियं ।
एत्थंतरम्मि य ईसाणदेवरायसयासाओ समागओ सो दढधम्मदेवो । भणियं च तेण 'ललियंगय ! देवराया नंदीसरदीवं जिणमहिमं काउं वच्चइ, गच्छामि अहं, विइयं ते होउ' । त् भणिऊण गओ सो । अम्हे वि इंदाणत्तीए गयाइं नंदिस्सरं । खणेण य कया जिणाययणेसु महिमा | तयणंतरं तिरियलोयसासयचे इर्यपूयण - वंदणं कुणमाणो चुओ ललियंगओ । तव्विरहानलजालाकलावकवलिज्जमाणकलेवरा गया हं सपरिवारा सिरिप्पभं विमाणं । परिमुयमाणसोभं च मंद आओ सबुद्धो । भणियं चाऽणेण 'सयंपभे ! चैवणकालो ते वट्ट, ताक जिणाययसु पूयं जेण बोहिलाभो भवइ' ।
तऔ हं तव्वयणाणंतरं नंदिस्सरदीवाइजिणमंदिरपूयापरायणा चुया समाणी समुप्पन्ना जंबुद्दीवयविदेहपेक्खलावइविजयमज्झट्ठिय पुंडरिगिणीपुरीपहुवइरसेण [ ग्रन्थाग्रम् ६०००] - चक्कवट्टिदेवीए गुणवईए कुच्छिंसि धूयत्ताए । जाया कालक्कमेणं । कैयं मे नामं सिरिम । ओ
१. ला० °ओ णयरं ॥ २. सं० वा० सु० त्ति भणिऊण ॥ ३. ला० 'गपरिमाणं ॥ ४. ला० जंपियं ॥ ५. ला० 'रइया"।। ६. ला० ण य स ।। ७. ला० तइया ॥ ८. सं० वा० सु० ओ आगाओ ।। ९. सं० वा० सु० 'यवंद ॥ १०. ला० चुयणका ॥ ११. सं० वा० सु० 'ओ तव्व ॥ १२. ला० 'पुरि [ ग्रंथाग्रं ६००० ] पहु° ॥ १३. सं० वा० सु० कयं नामं ॥

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326