SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ विवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके बुद्ध । साहिए य वुत्तंते कोऊहलपूरिज्जमाणमाणसो मणपवणजइण- गमणतुरंगमारूढो गओ राया भयवओ समीवे । तओ पणामाणंतरं निविट्ठो सुद्धभूमी । सुणमाणो य केवलिमुहारविंदविणिग्गयं धम्मं, कहंतरमवगच्छिय नियपिउपरलोयगइं पुच्छिउमाढतो । ओ केवलिकहियसुव्वमाणभयावहनियपिउसत्तमपुढवीदुहसायरसवणसमुप्पण्णसंवेगाइसओ गओनियनयरं । पुत्तसंकामियरज्जो य सुबुद्धिं भणइ जहा 'तुमे मम पुत्तस्स संपयं उवएसो दायव्वों' । सुबुद्धिणा भयं “देव ! मम पुत्तो इयाणिं नियसामिणो उवएसं दाही, अहं पुण तुब्भेहिं सह पव्वइस्सामि' । एवं च दो वि हियसामण्णा सकज्जसाहगा जाया । ता देव ! तस्स हरियंदस्स वंसे संखाईएस नरनाहेसु गएसु संपयं तुब्भे नरनाहा, सुबुद्धिवंसे य अहं । तं 'नियाहियारो' त्ति नाऊण विन्नप्पसे । अयंडविण्णवणकारणं पुण इमं - अज्ज मए नंदणवणं गएण दट्ठूण चारणमुणिणो पुच्छिया तुम्हाऽऽउगप्पमाणं । तेहिं वि मासमितं चेव सिहं” । २५६ तं च सोऊण जलगयाऽऽमगमट्टियामल्लगं व सीयमाणसव्वंगेण भणियं राइणा 'मित्त ! किमित्तियाउगो संपयं करिस्सामि ?' । सयंबुद्धेण भणियं 'न सव्वविरयाणं दिवसं पि थोवं' । तओ तव्वयणाणंतरमेव पुत्तविइण्णरज्जो गओ जिणमंदिरं । तत्थ य काऊण पूयं पच्चक्खायचउव्विहाहा पडिवन्नपाओवगमणो मरिऊण समुप्पन्नो तुम्ह सामी एस अहं पिए ! ललियंगओ त्ति । सो मित्तो काऊण सामण्णं इत्थेव दढधम्मो नाम तियसो जाओ । ता एवं मए थोवो तवो अणुचिण्णो । तं अज्ज ! एयं मम तयाललियंगएण साहियं । एत्थंतरम्मि य ईसाणदेवरायसयासाओ समागओ सो दढधम्मदेवो । भणियं च तेण 'ललियंगय ! देवराया नंदीसरदीवं जिणमहिमं काउं वच्चइ, गच्छामि अहं, विइयं ते होउ' । त् भणिऊण गओ सो । अम्हे वि इंदाणत्तीए गयाइं नंदिस्सरं । खणेण य कया जिणाययणेसु महिमा | तयणंतरं तिरियलोयसासयचे इर्यपूयण - वंदणं कुणमाणो चुओ ललियंगओ । तव्विरहानलजालाकलावकवलिज्जमाणकलेवरा गया हं सपरिवारा सिरिप्पभं विमाणं । परिमुयमाणसोभं च मंद आओ सबुद्धो । भणियं चाऽणेण 'सयंपभे ! चैवणकालो ते वट्ट, ताक जिणाययसु पूयं जेण बोहिलाभो भवइ' । तऔ हं तव्वयणाणंतरं नंदिस्सरदीवाइजिणमंदिरपूयापरायणा चुया समाणी समुप्पन्ना जंबुद्दीवयविदेहपेक्खलावइविजयमज्झट्ठिय पुंडरिगिणीपुरीपहुवइरसेण [ ग्रन्थाग्रम् ६०००] - चक्कवट्टिदेवीए गुणवईए कुच्छिंसि धूयत्ताए । जाया कालक्कमेणं । कैयं मे नामं सिरिम । ओ १. ला० °ओ णयरं ॥ २. सं० वा० सु० त्ति भणिऊण ॥ ३. ला० 'गपरिमाणं ॥ ४. ला० जंपियं ॥ ५. ला० 'रइया"।। ६. ला० ण य स ।। ७. ला० तइया ॥ ८. सं० वा० सु० ओ आगाओ ।। ९. सं० वा० सु० 'यवंद ॥ १०. ला० चुयणका ॥ ११. सं० वा० सु० 'ओ तव्व ॥ १२. ला० 'पुरि [ ग्रंथाग्रं ६००० ] पहु° ॥ १३. सं० वा० सु० कयं नामं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy