SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रेयांसकथानकम् २५५ गिरिवरतलविभागसंठि यगिरिसरियाइपरिब्भमणसील - महामत्तक रिवरदं सणुप्पण्णवहपरिणामवाहपुरिससेवणं ताऽऽपूरियसरप्पहारवे यणापरिगयनिवड माणकरिमुत्ताहलदसणगहणपरिणामविमुक्कसजीवधणुधावियकरिसरीरपडणद्धचंपियमहा - कायविसहरखइयमयपुलिंद-भुयगगयसरीराणि दिट्ठाणि कहिंचि परिभममाणेणएगेण सियालेण । 'सज्जी (जी) वा ण वि (व) ?' त्ति पुण पुणो ओसक्कणाऽवसक्कणपुव्वकयनिज्जीवनिच्छओ हरिसभर - निब्भरो चिंतिउं पवत्तो 'अहो ! याणि मम आजम्मभक्खं भविस्संति, ता ताव एयं सज्जीवधणुपडंचाकोडिविलग्गं नहारुं भक्खेमि, पुणो पच्छा निराउलो एयाणि भक्खिस्सामि' । त्ति चिंतिऊण तं नहारुं भक्खिउमाढत्तो । तओ विमुक्कसंधिबंधणधणुतिक्खग्गको डिविद्ध गलप्पएसो विणट्ठो, ता तुमं पि मा तहा विणस्साहि' । एत्थंतरम्मि भणियं राइणा 'सयंबुद्ध ! किं अत्थि कोइ परलोओ ?' । तेण भणियं “ सामि ! जया बालकाले तु म सह नंदणवणं गया तया अम्ह समीवे समागओ एगो कंतरूवधरो देवो । ते य जंपियं ‘भद्द ! महाबल ! अहं तुह जणयेजणओ सयबलो चिन्नजिणभणियव्वओ लंतगाहिवई जाओ, ता भद्द ! अत्थि परलोगो, सुकड - दुक्कडकम्मफलविवागो य, किं बहुणा ? जिणधम्मपरायणेण भवियव्वं' । ति भणिऊण अदंसणं गओ । ता सामि ! जइ तं सुमरह तो सद्दहह परलोयं" । राइणा भणियं 'भद्द ! सुमरामि पियामहवयणं' । तओ लद्धावगासेण भणियं सयंबुद्धेण " जइ एवं तो देव ! तुम्ह से पुव्वं कुरुचंदो नाम राया अहेसि । तस्स कुरुमइदेवी हरियंदो य कुमारो । सो य रायानाहियवायधम्मभावियमणो महारंभाइपसत्तो समागए मरणकाले नरगे विं असमायमाणं तप्पडिरूवियं वेणं वेइउमाढत्तो, अवि य सुइसुहयरमहुरं पिं य गीयं अक्कोसणं ति मन्नेइ । जीहारसालुयाई दव्वाई मुइ विट्ठति ।। २१ ।। कोडाई गंधे लक्ख मयकुहियमडयगंधे व्व । चक्खुल्लोयणलेसे रूवे परिकलइ सोऽणिट्ठे ।।२२।। कोमलतूलीसेज्जं कंटयसिज्जं व वेयई पावो । विवरीयं पडियारं कुणइ तओ तस्स हरियंदो ||२३|| एवं सो मरिऊणं नरएसु अणुत्तरेसु उववन्नो । तं पिउमरणं दडुं धम्मम्मि मणं कुइ कुरो ।। २४ ।। गंधसमिद्धं च इमं पालइ पिइकमसमागयं विहिणा । अन्नम्मि दिणे भणिओ तेणिक्को खत्तियकुमारो । २५। जह ‘मम धम्मियवयणं बुहयणपासाओ सुणिय कहियव्वं । भद्द ! त निच्चं पि हु एस च्चिय तुज्झ मह सेवा' ॥२६॥ तओ सो सुबुद्धी तस्साऽणुदिणं धम्ममाइक्ख । राया वि संवेगाओ तैस्स वयणं पडिवज्जइ । अन्नया य नयरबहिसंठियमुणिसमुप्पण्णकेवलनाणमहिमानिमित्तसमागयसुरसमूहावलोयणुप्पन्नहरिसो गओ १. ला० 'हाकरि ॥ २. सं० वा० सु० 'सवणोययापूरिय° ॥ ३. ला० °दय भु° ॥ ४. सं० वा० सु० ण सिया ॥ ५. सं० वा० सु० ण' त्ति पुणो ॥ ६-७ ला० नहारं ॥ ८. ला० °हि" त्ति । ए° ॥ ९. ला० यअइबलपियासयबलो ॥ १०. सं० वा० सु० वि य असम्माय ॥ ११. ला०पि हु गी ॥ १२. ला० तहेव पडि° ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy