SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५४ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके सव्वं विलवियं गीयं, सव्वं नट्टं विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावा' ।। १८ ।। तओ जेंपियं राइणा— 'कहं सवणामयं गीयं विलावो त्ति पभाससे ? । कहं वा लोयणब्भुदयं नट्टं वयसि विडंबणा ? ।।१९।। कहं वा देहऽलंकरणाऽलंकारा भारमिच्छसि ? । कहं वाऽसारसंसारसारा कामा दुहावहा ?' ।। २० ।। तओ भणियं सयंबुद्धे - "देव ! जहा काइ इत्थिया पवसियपइया पइणो समागमकंखिया तग्गुणगणं सुमरंती पच्चूससमए परियंदइ तहा पहुणो रंजणत्थं तप्पुरओ से गुणनियरं वन्नितो गायणो वि गाइ, ता तत्तओ गीयं विलाओ चेव । तहा जहा जक्खाइट्ठो कोइ अणेगकर-चरणचेट्ठाओ पयासेइ तहा नच्चमाणो वि विविहवरकराइचेट्ठाओ पयासेइ, ता परमत्थओ एयं पि विडंबणा । जहा य कोइ पहु समाएसेण मउडाइअलंकारं वहइ तब्भारेण य पीडिज्जइ एवं जइ कोइ जोगअंगोवंगनिवेसियमाभरणं वेहे ता किं न सो भारो भवइ ? । तहा कामा वि जहा हरिणाईहिं निसेविज्जमाणा बहुदुक्खया भवंति एवं नरनारीणं पि ते इहलोए चेव किलेसाऽऽयासदुहकरा परलोए नरगाइदायगा भवंति, ता कहं ते न दुहावहा ? । तम्हा परलोयसुहत्थिणा ते परिहरियव्व" त्ति । संभिन्नसोएण भणियं— 'देव ! सयंबुद्धो अदिसुहनिमित्तं पच्चक्खोवलब्भमाणविसयसुहं परिहरंतो जंबुक इव मुहमागयं मंसपेसिं परिहरिय मच्छमभिलसंतो पच्छायावभायणं भविस्स' । सयंबुद्धेण भणियं 'संभिन्नसोय ! जो सरीरविभवाईणाऽणिच्चयमवगच्छिय इहलोयसुहपडिबद्धो निव्वाणाइसुहपसाहयतवसंजमाणुट्ठाणपरायणो न भवइ सो संपत्तरयणायरकुसलजणपसंसियसयलगुणगणाहारसुतेयसुभागयसुरयणपरिचायगकायमणियाणुरत्तनिप्फलपयासदारिद्दपराभवाइदुहजलणजालावलीपुलोनरो व्व विबुहजणनिंदणिज्जो भवइ' । संभिन्नसोएण भणियं “ 'गगणपडणासंकियतद्धरणनिमित्तउड्ढपायटिट्टिभीसुयणं व इमं तुज्झाऽणागयपयत्तकरणं मम पडिहाइ, किंच किं 'मरणं भविस्सइ' त्ति अणागयमेव मसाणगमणं ? ता मा परिच्चय अणागयसुहनिमित्तं संपयसुहं, पत्ते य मरणकाले परलोगहियमायरिस्सामो” । सयंबुद्धेण भणियं 'मुद्ध ! न संपलग्गाओहण-ओरुद्धनयरसंपलित्तगेहेसु तप्पडिवक्खभूयकरितुरयदमण भत्तपाणिंधणो-वणयण- कूवखणणाइयाणि काउं तीरंति, जइ पुण दमण-भरण-खणणाईणि कयाणि हुंताणि ता परबलमहणचिरावत्थाण - विज्झावणाणि सु कीरंति, किंचमा तुच्छयविसयसुंहमोहिओ अवगणियमोक्खसोक्खो कोल्हुगो व्व अप्पाणं विणासेहि' । इयरेण भणियं को एस जंबुगो ?' । सयंबुद्धेण भणियं जहा " एगम्मि अरणे १. ला० °डंबियं ॥ २. सं० वा० सु० जंपिओ रा ॥ ३. ला० 'हकरा ॥ ४. सं० वा० सु० जया इको° ॥ ५. ला० बहइ ॥ ६. सं० वा० सु० लवियं । ७. सं० वा० सु० 'हगयमंसपेसी प ॥ ८. सं० वा० सु०हणा ओद्ध ॥ ९. सं० वा० सु० क्खच्चयक ॥। १०. ला० णाईणि ॥ ११. सं० वा० सु० किंतु मा तुज्झ य विसय'॥ १२. ला० 'हविमोहि ॥ १३. सं० वा० सु० कोलहगो ||
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy