SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रेयांसकथानकम् इहेव जंबुद्दीवे दीवे मंदर-गंधमायण-नीलवंत मालवंतमज्झवत्तिणीए सीयामहानईमज्झविभत्ताए उत्तरकुराए अहं मिहुणेइत्थिया, भयवं पि पुण पियामहो मिहुणगपुरिसो असि । ओ वयं अण्णया कयाइ दसप्पयारकप्पतरुवरुप्पण्णसुरलोयसरिसपंचविहभोगोवभोगलालियस राई उत्तरदहतीरदेसट्ठियनवणीय- तूलफासमणिकोट्टिमतलुग्गयकप्पतरुवरबहलच्छायातलो विट्ठाई चिट्ठा । इत्थंर्तरम्मि य तत्थ खीरहारसरिसनीरवारपूरियहरयमज्जणकरणाणंतरं गयणंगणाभोगुप्पइयसुरसरीरकिरणनियरुज्जोइयदिसावलयावलोयणुप्पण्णचिंताभरमंथरविमलउप्पमाणलोयणजुयलो मोहमुवगओ सो मह मिहुपुरसो । खणंतरेण य सयमेव समाससिऊण जंपियमणेण 'हा सयंपभे ! कहिं गया सि ? देहि मे पडिवयणं' ति । तओ सयंपभाभिहाणायन्नणसमुप्पण्णाणुभूय-पुव्वनामवियक्कवसपणस्समाणचेयणा अहं पि निवडिया धरणिवट्ठे । थोववेलाए य समासासणाणंतरसमुप्पण्णजाईसरणाए जंपियं मए ‘नाह ! अहं सा सयंपभा' । तेण भणियं 'कहं सा तुमं सयंप्रभा !' । म भणियं— २५३ पुव्वकयसुकयफल 1 अत्थि अट्ठावीसलक्खप्पमाण गिव्वाणविमाणसं कु लो विसेससमासाइयपंचप्पयारविसयसुहसोहासमुदयसमाणरूवजोव्वण-लावण्णपुण्णसुर- सुरंगणासणाहो ईसाणो नाम कप्पो । तत्थ य अत्थि सिरिप्पहं नाम विमाणं । तप्पभू य ललियंगओ नाम देवो । सयंपहा से अग्गमहिसी । ताण य अच्वंताणुरत्ताणं दिवसो व्व समइक्वंतो बहू कालो । अण्णया य मिलायमाणकुसुमो विमणदुम्मणो विमउलमाणलोयणो चिंताभरनिब्भरो दिट्ठो सो तीए । 'नाह ! किमेयं ?' ति पुच्छावसाणे जंपियमणेण “पिए ! अत्थि महंतमुव्वेयकारणं, जओ जम्मंतरे थोवो वो म कओ, ता 'तुब्भेहिं समं विउज्जीहामि त्ति महंतमुव्वेयकारणं" । तीए भणियं 'कहं तुब्भेहिं थोवं तवच्चरणं कयं ? ' । तेण भणियं— अत्थि इहेव जंबुद्दीर्वे दीवे गंधमायणनगवरासण्णगंधिलावई विजयमज्झट्ठियवेयड्ढगिरिसेढीवत्तिगंधारजणवयालंकारभूयविज्जा-सिद्धिसमिद्धजणसमद्धासियगंधसमिद्धपुरप्पहु सयबल महारायसुयअइबलरायपुत्तो महाबलो नाम राया । तस्स य पुव्वपुरिसंपरंपरागओ खत्तियकुलुप्पण्णो बालमित्तो जिणवर्येणपरिकप्पियमई अत्थि सयंबुद्धो नाम मंती । बीओ य महामिच्छत्तमोहियमणो संभिन्नसोओ नाम, सो ये तस्स राइणो बहूसु कज्जेसु पुच्छणिज्जो । अण्णा य कलरिभियतं तीतलतालरवुम्मीसगंधव्वसणाहपेच्छणयरं गमज्झट्ठियसालंकारमणो हरनट्टियानट्टऽक्खित्तमाणसो जाव चिट्ठइ राया ताव भणिओ सयंबुद्धेण - देव ! १. सं० वा० सु० 'तमज्झ ॥ २. ला० णगइत्थि ॥ ३. सं० वा० सु० पिययमो मिहु ॥ ४. ० गललि ॥ ५. ला० 'ण अच्चं ॥ ६. सं० वा० सु० तओ कओ ।। ७. ला० विजुज्जी ॥ ८. ला० ° वे गंध' ॥ ९. ला० 'यणे परि ।। १०. ला० इ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy