________________
श्रेयांसकथानकम्
२५७
हं पिउभवणपउमसररायहंसी व धाईजणपरिग्गहिया जमगपव्वयसंसिया इव लया सुहेण वुद्धिं गया । गहियाओ साइसयाओ कलाओ । अन्नया य पओसे सव्वओभद्दं नाम पासायमभिरूढा नयरबाहिं मणोरमुज्जाणट्ठियसुट्ठियायरियकेवलनाणुप्पत्तीए दहूण देवसंपायं 'कहिं मण्णे मए एयं दिट्ठ' ति ईहा. sपूहपरा सुमरिऊण पुव्वजाई महादुक्खाभिहया मुच्छिया पडिचारियाजणेण जलकणसम्मिस्सवाउदाणेणाऽऽसासिया चिंतेमि न नज्जइ कहिं पि सो मे पिओ ललियंगओ देवो, तेण य विणा किमियरजणेणोभट्टणं' ति मूयत्तणं गिण्हिऊण ठिया । तओ पडिचारियाजणेण य 'जंभगेहिं इमीसे वाया अक्खित्त'त्ति काऊण मंत-तंत - बलिविहाणाइओ कराविओ उवयारो । न य मए मुक्कं मूयत्तणं । अक्खरालिहणेणं देमि आणत्तिं पडिचारियाणं ।
अन्नया पमयवणट्ठिया विरहं नाऊण भणिया पंडियाहिहाणाए धावीए त्ति ! जइ केणइ कारणेणं मूयतणं कयं तो कहेहि जेण तयणुरूवं चिट्ठामि' । मए भणियं 'अत्थि अम्मो ! कारणं मूर्यतणस्स, परं को तं साहिउं समत्थो ?' । तीए हट्ठतुट्ठाए भणियं 'साहेहि पुत्ति ! कारणं जेण तत्थ पयत्तं करेमि’ । मए भणियं “जइ एवं तो सुँणह,
अस्थि धायइसंडे दीवे पुव्वविदेहे मंगलावइविजए नंदिग्गामो नाम सन्निवेसो । तत्थ अहं इओ तइयभवे दारिद्दकुले 'सुलक्खणा - सुमंगला - धन्निया - उव्वियाईणं छण्हं भइणीणं पच्छओ जाय' त्ति निव्विन्नचित्तेहिं न कयं मे नामं माया- पित्तेहिं, लोयप्पसिद्धीए निन्नामिय त्ति भन्नामि, सव्वजणावमाणेण वि सकम्मवसओ जीवामि । ऊसवे य कयाई ईसरडिंभयाणि नाणाविहभक्खहत्थगयाणि सगिहिंतो निग्गयाणि दट्ठूण जाइया मए माया 'अम्मो ! देहि मे मोयगाइयं भक्खं जेण डिंभेहिं सह रमामि' । तीए य रुट्ठाए 'आ पावे ! कओ इहं भक्खा ? वच्चसु अंबरतिलयं पव्वयं, तत्थ फलाणि खायसु मरसु व' त्ति भणंतीए हणिऊण निच्छूढा गिहाओ । रोवंती य निग्गया गेहाओ । तओ अंबरतिलयपव्वयाभिमुहपट्ठियजणसमुदयमवलोइऊण गया तेण सह तत्थ । सच्चविओ य सो मए गिरिवरो, अवि य—
अइकसिणनिद्धजलहरखंडं पिव लोयलोयणाणंदो । उत्तुंगसिहरहत्थेहिं अंबरं मिणिउकाम व्व ।। २७ ।। झरमाणनिज्झरारावभरियगिरिगरुयकुहरदिसिविवरो । नर - विज्जाहर- किन्नरमिहुणसमारद्धगंधव्वो ।। २८ । गंधड्ढसाउफल-फुल्ल-पत्तभरनमिरतरुवरसणाहो। बहुजाइपक्खि-र - सावयगणाण कुलमंदिरसमाणो |२९| सज्झाय-झाण-वक्खाणपगुणगुणिमुणिगणाण सुहवासो ।
किं बहुणा ?, तियसाण वि रम्मत्तणकयचमक्कारो ॥३०॥
१. सं० वा० सु० 'व्वभद्दं ॥ २. सं० वा० सु० नइज्जइ ॥ ३. ला० क्खरलि' ॥ ४,७. सं० वा० सु० पुत ! ॥ ५,६. ला० °यगत्त ॥ ८. सं० वा० सु० सुणाहामि, अत्थि ।। ९. ला० 'उज्झिया ॥ १०. ला० माणे वि ॥ ११. सं० वा०सु० रवरिहियसणाहो ॥ १२. ला० सहवा ॥