Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 289
________________ २६६ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके तं सोऊणं रायाइएहिं उब्भिण्णपयडपुलएहिं । अहियं पसंसिओ सो, तओ गया निययठाणेसु ।। १३३ ।। सेज्जंसेण वि पहुणो पारणठाणम्मि रयणमयपीढं । पयअक्कमणभएणं विहियं अच्चेइ तियकालं ।। १३४। तं दडुं लोगो वि हु करेइ तह चेवं, तं च कालेणं । गच्छंतेण पसिद्धं जायं संचउरपेढं ति ।।१३५ ।। 1 उप्पणम्मिय नाणे जिणस्स तो गिण्हिऊण सामण्णं । उप्पाडिऊण नाणं सेज्जंसो सिवपयं पत्तो । १३६ । भवणं धणेण, भुवणं जसेण भयवं रसेण पडिहत्थो । अप्पा निरुवमसोक्खे सुपत्तदाणं महग्घवियं ॥ १३७ ॥ [ श्रेयांसाख्यानकं समाप्तम् ॥ ३० ॥ ] सम्प्रति चन्दनाख्यानकम् [३१. चन्दनार्याकथानकम् | अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अंगाजणवए गयणेग्गलग्गमहासाल-गोपुर- ऽट्टालयतोरण-भवण-देवकुलालंकिया चंपा नाम नयरी । तत्थ य गिरिवरु व्व वणराइविराइओ खासंगओ सारंगसमण्णिओ सुवंसो सुगंडो सुपाओ दहिवाहणो नाम राया । तस्स य चेडयमहाराय देहुब्भवा सावयधम्मुज्जया धारिणी नाम देवी । सा य अण्णया कयाई सुहपसुत्ता रयणीए चरम - जामे फुल्लफलसमद्धासियं अणेयजणोवयारिणिं नियच्छायाविणिज्जियसयलवणलयं कप्पलयं सुमिणे पासिऊणं पडिबुद्धा । साहियं जहाविहिं दइयस्स । तेण वि तेलोक्कब्भहियबहुजणोवयारिसमत्तनारीयणप्पहाणधूयाजम्मेणाऽभिनंदिया । सा वि 'तह' त्ति पडिवज्जिऊण सुहं गभवती पत् पसूइसमए पसूया दारियं । कमेण य कयं से वसुमइति नामधेयं । - एत्तो य वच्छाजणवयालंकारर्भूयकोसंबिवरपुरीए सयाणिओ नाम राया । मिगावई तस्स देवी। ताण वि दोण्ह वि राईणं परोप्परं वेरं वट्टइ । अण्णया गओ सयाणिओ दहिवाहणस्सोवरिविक्खेवेणं । पवत्ते य महासंगामे कहिंचि देव्वजोएण पणासिओ दहिवाहणो । सयाणिएण लूडिज्जमाणी नय समुग्घुट्ठो नियबले जग्गहो 'जो जं लेइ तस्स तं सुगहियं चेव' । तओ एगेण उट्टिएण कुलगेहं प पलायमाणी गहिया वसुमइधूयासमणिया धारिणी नाम देवी । अंतराले य सो गच्छमाणो पुट्ठोगेणं पुरिसेणं जहा 'किमेयाहिं काहिसि ? ' । तेण भणियं जहा 'एसा मम पत्ती भविस्सइ, इमं च दारियं विक्केहामि' । तं च सोऊण चिंतिऊमाढत्ता धारिणी, अवि य I ' हद्धी ! निग्घिण नित्तिंस कम्मविहि ! काई एरिसं विहियं । जं तिहुयणिक्कवीरो वि मह पई एव विद्दविओ ॥१॥ १. सं० वा०सु० विहिउं ॥ २. ला० तिक्कालं ॥ ३. सं० वा० सु० व बहुयका ॥ ४. ला० अंगज ॥ ५. सं० वा० सु० 'णलग्ग ॥ ६. ला० 'ट्टाल - तो ॥ ७ ला० सत्ता र ॥ ८. सं० वा० सु० 'विहं द° ॥ ९. सं० वा० सु० 'मत्थना' ॥ १०. सं० वा० सु० 'भूसिय' ॥ ११. सं० वा० सु० पलाणो द ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326