Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 287
________________ २६४ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके अभयघोसो नाम सेट्ठिसुओ संजाओ। तत्थ वि परमपीईपराणं राया-ऽमच्च-सेट्ठि-सत्थवाहसुया परममित्ता संजाया । एवं च मेत्तीपराणं अण्णोण्णगिहागमणेण कालो अइक्कमइ । अण्णया इकयाइ वेजसुयगेहे चिट्ठताणं समागओ एगो किमिकुट्ठोवदुओ तवस्सी, तं च दद्दूण वेज्जसुयमुद्दिसिय जंपियमम्हेहिं, अवि य 'सच्चं चिय भो विज्जा ! तुब्भे जं कुणह दव्वलोभेणं । किरियं, दीणाईए दूरंदूरेण परिहरह' ।।१००।। तोभणइ वेज्जपुत्तो'मा एवं भणह दीण-किविणाणं । अहयं करेमि किरियं अवियप्पंधम्मबुद्धीए' ।१०१॥ अम्हेहिं तओ भणियं 'जइ एवं तो णु किं न एयस्स । साहुस्स कुणह किरियं किमिकुटेणं उवहयस्स?' ॥१०२॥ एसो वि आह 'आमं, करेमि पर किंतु मज्झ सामग्गी । नत्थि जओ इह कजं तिहिं दव्वेहिं महग्घेहिं॥१०३।। तत्थेकं महगेहे लक्खप्पागं समत्थि वरतेल्लं । कंबल-गोसीसाइं नत्थि दुवे लक्खमुल्लाइं' ।।१०४।। 'पूरेमु इमं अम्हे' इय वोत्तुं वुड्ढसेट्ठिगेहम्मि । संपत्ता घेत्तूणं जुयलं दीणारलक्खाणं ।।१०५।। दलूणऽम्हे सेट्ठी अब्भुट्ठिय आसणाई दाऊणं । जंपइजोडियहत्थो ‘कुमार! आइसह करणिजं' ।।१०६।। 'कंबल-गोसीसाइं अम्हाणं देह लक्खमोल्लाइं । दो लक्खे घेत्तूणं' भणिए पडिभणइ 'किं कजं?' ।१०७/ 'साहुकिरियानिमित्तं' वुत्ते अम्हेहिं चिंतए सेट्ठी । ‘एए चेव कयत्था बाल च्चिय जं रया धम्मे ।।१०८।। अम्हे उपुण अधन्नाजंवुड्ढत्ते विआगए तह वि । महमोहमोहियमणानचेवधम्मे मइंकुणिमो' ॥१०९। इय चिंतिऊण एसो दाउं दुन्नि वि विणा वि दव्वेणं । घेत्तूणं सामन्नं, अंतगडो केवली जाओ ।।११०।। इयरे वि य तं साहुं गंतुं अब्भंगयंति तेल्लेण । तव्वीरिएण किमिया तयागया निग्गया सव्वे ।।१११।। कंबलरयणेण तओ पावरिउं जाव ते तहिं लगा । मयगे कलेवरम्मी ताहे पप्फोडिया सव्वे ।।११२।। गोसीसचंदणेणं लित्तो साहू वि सत्थओ जाओ । एवं चिय मंसगया विणिग्गया बीयवाराए ।।११३।। तइयाए अद्विगया पच्छा संरोहणीए रोहेउं । नीसेसवणे खामित्तु ते गया निययठाणेसु ।।११४।। उव्वरियसेसचंदण-कंबलमुप्पण्णअद्धमोल्लेण । धुव्वंतधयवडाडोवसंकुलं सिहरसयकलियं ।।११५।। भव्वयणभावसंदोहकारयं जिणवरिंदवरभवणं । काराविऊण सव्वे धणियं संवेगरंगगया ।।११६।। माया-पिइमाईयं सव्वं सम्माणिऊण सयणजणं । भवभयभीया गिण्हंति भावओ सुगुरुपासम्मि।११७/ चारित्तं सव्वुत्तममुणिवरनियरेहिं फरिसियमुयारं । सुपवित्तं सव्वुत्तमसोक्खमहामोक्खसंजणयं ।११८॥ पालित्तु निक्कलंकं अणसणविहिणा चइत्तु तो देहं । इंदसमाणा देवा अच्चुयकप्पे समुप्पण्णा ।।११९। १. सं० वा० सु० 'त्थ पर ।। २. ला० य ॥ ३. ला० परि ॥ ४. ला० "म्मा, तहेव प" ॥ ५. ला० 'पियमा ॥ ६. सं० वा० सु० सत्तुत ॥

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326