________________
२६४
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके अभयघोसो नाम सेट्ठिसुओ संजाओ। तत्थ वि परमपीईपराणं राया-ऽमच्च-सेट्ठि-सत्थवाहसुया परममित्ता संजाया । एवं च मेत्तीपराणं अण्णोण्णगिहागमणेण कालो अइक्कमइ । अण्णया इकयाइ वेजसुयगेहे चिट्ठताणं समागओ एगो किमिकुट्ठोवदुओ तवस्सी, तं च दद्दूण वेज्जसुयमुद्दिसिय जंपियमम्हेहिं, अवि य
'सच्चं चिय भो विज्जा ! तुब्भे जं कुणह दव्वलोभेणं । किरियं, दीणाईए दूरंदूरेण परिहरह' ।।१००।। तोभणइ वेज्जपुत्तो'मा एवं भणह दीण-किविणाणं । अहयं करेमि किरियं अवियप्पंधम्मबुद्धीए' ।१०१॥
अम्हेहिं तओ भणियं 'जइ एवं तो णु किं न एयस्स । साहुस्स कुणह किरियं किमिकुटेणं उवहयस्स?' ॥१०२॥ एसो वि आह 'आमं, करेमि पर किंतु मज्झ सामग्गी ।
नत्थि जओ इह कजं तिहिं दव्वेहिं महग्घेहिं॥१०३।। तत्थेकं महगेहे लक्खप्पागं समत्थि वरतेल्लं । कंबल-गोसीसाइं नत्थि दुवे लक्खमुल्लाइं' ।।१०४।। 'पूरेमु इमं अम्हे' इय वोत्तुं वुड्ढसेट्ठिगेहम्मि । संपत्ता घेत्तूणं जुयलं दीणारलक्खाणं ।।१०५।। दलूणऽम्हे सेट्ठी अब्भुट्ठिय आसणाई दाऊणं । जंपइजोडियहत्थो ‘कुमार! आइसह करणिजं' ।।१०६।। 'कंबल-गोसीसाइं अम्हाणं देह लक्खमोल्लाइं । दो लक्खे घेत्तूणं' भणिए पडिभणइ 'किं कजं?' ।१०७/ 'साहुकिरियानिमित्तं' वुत्ते अम्हेहिं चिंतए सेट्ठी । ‘एए चेव कयत्था बाल च्चिय जं रया धम्मे ।।१०८।। अम्हे उपुण अधन्नाजंवुड्ढत्ते विआगए तह वि । महमोहमोहियमणानचेवधम्मे मइंकुणिमो' ॥१०९। इय चिंतिऊण एसो दाउं दुन्नि वि विणा वि दव्वेणं । घेत्तूणं सामन्नं, अंतगडो केवली जाओ ।।११०।। इयरे वि य तं साहुं गंतुं अब्भंगयंति तेल्लेण । तव्वीरिएण किमिया तयागया निग्गया सव्वे ।।१११।। कंबलरयणेण तओ पावरिउं जाव ते तहिं लगा । मयगे कलेवरम्मी ताहे पप्फोडिया सव्वे ।।११२।। गोसीसचंदणेणं लित्तो साहू वि सत्थओ जाओ । एवं चिय मंसगया विणिग्गया बीयवाराए ।।११३।। तइयाए अद्विगया पच्छा संरोहणीए रोहेउं । नीसेसवणे खामित्तु ते गया निययठाणेसु ।।११४।। उव्वरियसेसचंदण-कंबलमुप्पण्णअद्धमोल्लेण । धुव्वंतधयवडाडोवसंकुलं सिहरसयकलियं ।।११५।। भव्वयणभावसंदोहकारयं जिणवरिंदवरभवणं । काराविऊण सव्वे धणियं संवेगरंगगया ।।११६।। माया-पिइमाईयं सव्वं सम्माणिऊण सयणजणं । भवभयभीया गिण्हंति भावओ सुगुरुपासम्मि।११७/ चारित्तं सव्वुत्तममुणिवरनियरेहिं फरिसियमुयारं । सुपवित्तं सव्वुत्तमसोक्खमहामोक्खसंजणयं ।११८॥ पालित्तु निक्कलंकं अणसणविहिणा चइत्तु तो देहं । इंदसमाणा देवा अच्चुयकप्पे समुप्पण्णा ।।११९।
१. सं० वा० सु० 'त्थ पर ।। २. ला० य ॥ ३. ला० परि ॥ ४. ला० "म्मा, तहेव प" ॥ ५. ला० 'पियमा ॥ ६. सं० वा० सु० सत्तुत ॥