________________
श्रेयांसकथानकम्
२६५
तत्तो य आउयक्खए चविऊण इहेव जंबुद्दीवे दीवे महाविदेहे वासे पुंडरिगिणीए नयरीए वइरसेणस्स राइणो मंगलावईए देवीए धारिणीबीयनामाए कुच्छिंसि सामी वेजजीवो पुत्तत्ताए समुप्पण्णो, चोद्दसमहासुमिणसूइओ य जाओ कालक्कमेण । पइट्ठावियं से नामं वइरनाभो त्ति । इयरे वि रायसुयादओ कणगनाभ-रुप्पनाभ-पीढ-महापीढनामाणो चत्तारि वि वइरनाभभायरो समुप्पण्णा। कणगनाभ-रुप्पनाभाणं बाहु-सुबाहु त्ति बीयनामाणि। अहं पि तत्थेव अभयघोसो नाम रायपुत्तो संजाओ । वड्ढिया सव्वे देहोवचएण कलाकलावेण य ।।
तओ अहं बालो चेव वइरनाभं समल्लीणो जाओ सारही । एत्थंतरम्मि य सुरनरनमंसिज्जमाणपायपंकओ लोगंतियसुरविबोहिओ वरनाभस्स रजं दाऊण निक्खंतो तित्थयरदिक्खाए भयवं वइरसेणो । उप्पन्नदिव्वनाणो य विहरिउं पयत्तो । वइरनाभो य उप्पन्नचक्काइमहारयणो चक्की जाओ । कणगनाभादयो य महासामंता । एवं च पभूयकालं रज्जमणु/जिऊण निम्विन्नकामभोगा नियपिउतित्थयरसमीवे पव्वइया । अहं पि तेहिं सह गहियदिक्खो समणो जाओ । वइरनाभो पढियचोद्दसपुव्वो भगवया सूरिपएऽणुण्णाओ । इयरे एक्कारसंगधारिणो। तत्थ य बाहू वेयावच्चं करेइ, अवि यपंचण्ह मुणिसयाणं आणेउं भत्त-पाणमुवणेइ । वरचीर-पत्त-कंबल-दंडयमाईणि य जहेच्छं ।।१२०।।
ओसह-भेसज्जाणि य पीढय-संथार-फलहगाईणि । जोजंइच्छइ साहू आणइ अगिलाइतं तस्स ।।१२१ । बीओ पुणो सुबाहू सज्झाय-ऽज्झयण-झाणझवियाण । विस्सामणं करेई अपरिस्संतो महासत्तो । १२२। भोगहलं बाहुवलं दोहिं वि कम्मं समज्जियं तेहिं । सव्वुक्किट्टसरूवं देवाण वि कयचमक्कारं ।।१२३।। पीढ-महापीढा पुण सरंति अणवरयमेव सज्झायं । अणवरयं चिय सूरी पसंसणं कुणइ पढमाणं ।।१२४ । चिंतंति तओ इयरे ‘रायसहावं गुरू न मुंचंति । जो च्चिय करेइ कजं अणवरयं तं पसंसंति' ।।१२५।। इय मायाइ गुरूणं उवरिं अप्पत्तिएण थीगोत्तं । बंधंति, वयमुदारं पालियमम्हेहि बहुकालं ।।१२६।। अंते अणसणविहिणा छप्पि जणाअहसमाहिणा कालं । काऊणं सव्वढे विमाणपवरम्मि उप्पण्णा ।१२७। तेत्तीससागराइं तत्थ सुहं भुंजिऊण तो सामी । पुव्वभवबद्धतित्थयरनामकम्मोदयवसेणं ।।१२८।। चविउं इह उप्पण्णो पढमो तित्थंकरो उसभनाहो । नर-सुरवंदियचलणो पियामहो एस पच्चक्खो।१२९। सेसा कमेण भरहो बाहुबली बंभिसुंदरी अहयं । तत्थ जिणेणाऽऽइलु जहेस तित्थंकरो पढमो ।।१३०। भरहम्मि वइरनाहो, सेसा तत्थेव लहिय मणुयत्तं । उप्पण्णदिव्वनाणासासयसोक्खं लहिस्संति'।१३१। ता भो! जिणिंदलिंगं दळूणं सुमरिया मए जाई । भिक्खादाणं पि इमं तत्तो च्चिय जाणिउं दिण्णं ।।१३२॥
१. सं. वा. सु. °णराई ॥ २. ला० यरे य ए' ॥ ३. सं० वा० सु० 'य-ज्झाणऽझयणझवि ॥ ४. सं० वा० सु० य अम्हे || ५. ला० तो ॥