________________
२६६
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके तं सोऊणं रायाइएहिं उब्भिण्णपयडपुलएहिं । अहियं पसंसिओ सो, तओ गया निययठाणेसु ।। १३३ ।। सेज्जंसेण वि पहुणो पारणठाणम्मि रयणमयपीढं । पयअक्कमणभएणं विहियं अच्चेइ तियकालं ।। १३४। तं दडुं लोगो वि हु करेइ तह चेवं, तं च कालेणं । गच्छंतेण पसिद्धं जायं संचउरपेढं ति ।।१३५ ।। 1 उप्पणम्मिय नाणे जिणस्स तो गिण्हिऊण सामण्णं । उप्पाडिऊण नाणं सेज्जंसो सिवपयं पत्तो । १३६ । भवणं धणेण, भुवणं जसेण भयवं रसेण पडिहत्थो । अप्पा निरुवमसोक्खे सुपत्तदाणं महग्घवियं ॥ १३७ ॥ [ श्रेयांसाख्यानकं समाप्तम् ॥ ३० ॥ ]
सम्प्रति चन्दनाख्यानकम्
[३१. चन्दनार्याकथानकम् |
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अंगाजणवए गयणेग्गलग्गमहासाल-गोपुर- ऽट्टालयतोरण-भवण-देवकुलालंकिया चंपा नाम नयरी । तत्थ य गिरिवरु व्व वणराइविराइओ खासंगओ सारंगसमण्णिओ सुवंसो सुगंडो सुपाओ दहिवाहणो नाम राया । तस्स य चेडयमहाराय देहुब्भवा सावयधम्मुज्जया धारिणी नाम देवी । सा य अण्णया कयाई सुहपसुत्ता रयणीए चरम - जामे फुल्लफलसमद्धासियं अणेयजणोवयारिणिं नियच्छायाविणिज्जियसयलवणलयं कप्पलयं सुमिणे पासिऊणं पडिबुद्धा । साहियं जहाविहिं दइयस्स । तेण वि तेलोक्कब्भहियबहुजणोवयारिसमत्तनारीयणप्पहाणधूयाजम्मेणाऽभिनंदिया । सा वि 'तह' त्ति पडिवज्जिऊण सुहं गभवती पत् पसूइसमए पसूया दारियं । कमेण य कयं से वसुमइति नामधेयं ।
-
एत्तो य वच्छाजणवयालंकारर्भूयकोसंबिवरपुरीए सयाणिओ नाम राया । मिगावई तस्स देवी। ताण वि दोण्ह वि राईणं परोप्परं वेरं वट्टइ । अण्णया गओ सयाणिओ दहिवाहणस्सोवरिविक्खेवेणं । पवत्ते य महासंगामे कहिंचि देव्वजोएण पणासिओ दहिवाहणो । सयाणिएण लूडिज्जमाणी नय समुग्घुट्ठो नियबले जग्गहो 'जो जं लेइ तस्स तं सुगहियं चेव' । तओ एगेण उट्टिएण कुलगेहं प पलायमाणी गहिया वसुमइधूयासमणिया धारिणी नाम देवी । अंतराले य सो गच्छमाणो पुट्ठोगेणं पुरिसेणं जहा 'किमेयाहिं काहिसि ? ' । तेण भणियं जहा 'एसा मम पत्ती भविस्सइ, इमं च दारियं विक्केहामि' । तं च सोऊण चिंतिऊमाढत्ता धारिणी, अवि य
I
' हद्धी ! निग्घिण नित्तिंस कम्मविहि ! काई एरिसं विहियं । जं तिहुयणिक्कवीरो वि मह पई एव विद्दविओ ॥१॥
१. सं० वा०सु० विहिउं ॥ २. ला० तिक्कालं ॥ ३. सं० वा० सु० व बहुयका ॥ ४. ला० अंगज ॥ ५. सं० वा० सु० 'णलग्ग ॥ ६. ला० 'ट्टाल - तो ॥ ७ ला० सत्ता र ॥ ८. सं० वा० सु० 'विहं द° ॥ ९. सं० वा० सु० 'मत्थना' ॥ १०. सं० वा० सु० 'भूसिय' ॥ ११. सं० वा० सु० पलाणो द ॥