Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
२६२
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके 'संपइ वच्चामु गिह' पडिवण्णे तो समागया गेहे । भुंजंति नियं रजं, अहऽण्णदियहम्मि एगत्थ ।।८।। जा उवविट्ठा चिट्ठामु आसणे ताव पयडियं सहसा । रूवं मणोहरीए मए, तओ एस संभंतो ।।८१।। पभणइ अम्मो! तुब्भे, कत्थ इहं ?' तो मए समक्खायं । संकेइयाइ सव्वं ताकुण धम्मुज्जमंवच्छ!।८२। नीसारे संसारे' इय वोत्तुं लंतगं गओ अहयं । अयलो वि वयं गिण्हइ रज्जं पुत्तस्स दाऊण ।।८३।। काऊण तवच्चरणं देवो ललियंगओ समुप्पण्णो । तन्नेहेण सभजं पुणो पुणो नेमि नियपासे ।।८४।। इय भोत्तूणंभोगे अयरस्स उसत्त नवविभागे उ । चविओतम्मि य ठाणे अण्णो ललियंगओजाओ।८५ तं पि य तत्तुल्लगुणं पुत्तसिणेहेण नेमि अणवरयं । एवं कमसो नीया सतरस ललियंगया तत्थ ।।८६।। जं सिरिमई वियाणइ सो विमएऽणेगसो तहिं नीओ । चविऊण तओ संपइ, एसोहं एत्थ उप्पण्णो ।।८७। ता सद्दावेह लहुंभो भो पडिहार! वइरजंघं ति । जेण पयच्छामि इमं तस्साऽहं सिरिमई कण्णं ।।८।। सद्दाविओ य तेणं समागओ वइरजंघकुमरो वि । कयउब्भडसिंगारो सव्वंगं पुलइओ तो सो ।।८९।।
केरिसो य सो ? सकलरयणिकरसोम्मवयणचंदो, तरुणरविरस्सिबोधितपोंडरीयलोयणो, मणिमंडियकुंडलघट्टियपीणगंडदेसो, गरुलाऽऽययतुंगनासो, सिलप्पवालकोमलसुरत्तदसणच्छओ, कुंदमउलमालाकारसिणिद्धदसणपंती, वयत्थवसभणिभखंधो, वयणतिभागूसियरयणावलिपरिणद्धगीवो, पुरफलिहाऽऽयामदीहबाहू, नगरकवाडोव्रमाणमंसलविसालवच्छो, करग्गसंगेज्झमज्झदेसो, विमउलपंक यसरिच्छनाभी, मिगपत्थियतुरगवट्टियकडी, करिकरकरणिल्लऊरुजुयलो, णिगूढजाणुप्पएससंगयहरिणसमाणरमणिजजंघो, सुपणिहियकणगकुम्मसरिसलक्खणसंबद्धचलणजुयलो। पणओ य भणिओ राइणा 'पुत्त वइरजंघ ! पुव्वभवसिणेहसंबद्धं परिणेहि एयं सयंपभं सिरिमई । तओ अहं अवलोइया तेण कलहंसेण व कमलिणी, परिणीया य महाविभूईए। अण्णया य पभूयचेडियाइपरिवारसमेया सुबहुवत्थाऽऽभरणदव्वाइदाणपुव्वं विसज्जिया ताएण । कमेण पत्ता य लोहग्गलं । तत्थ य जम्मंतरोवज्जियविसिट्ठपुण्णपब्भारसंपजंतसयलिंदियाणंदजणयसुहसागरावगाढाणं जाओ पुत्तो । वडिओ देहोवचएणं कलाकलावेण य ।
इओ य मम जणओ लोगंतियसुरसंबोहिओ पुक्खलपालनियसुयसंकामियरजभारो तित्थयरलिंगेण पव्वइओ । कयविविहतवोविसेसुप्पन्नकेवलनाणदिणयरकरपसरपणासियतिमिरपसरो भवियकमलसंडावबोहणं कुणमाणो विहरिउं पवत्तो ।
पोक्खलपालस्स वि विसंवइया पच्वंतरायाणो । तओ वइरजंघहक्कारणनिमित्तं पेसिओ महंतओ । समागंतूण य विण्णत्तं जहा ‘एयवइयरेण तुमं सिरिमइसमेओ सिग्घमागच्छाहि, जइ मए
१. ला० च्चामि गि' ।। २. ला० ट्ठामि आ ॥ ३. सं० वा० सु० उ भत्त ॥ ४. सं० वा० सु० तमि य ॥ ५. सं० वा० सु० पइच्छा ॥ ६. ला० इ ।। ७. ला० ओ नियमहं ॥

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326