________________
२६२
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके 'संपइ वच्चामु गिह' पडिवण्णे तो समागया गेहे । भुंजंति नियं रजं, अहऽण्णदियहम्मि एगत्थ ।।८।। जा उवविट्ठा चिट्ठामु आसणे ताव पयडियं सहसा । रूवं मणोहरीए मए, तओ एस संभंतो ।।८१।। पभणइ अम्मो! तुब्भे, कत्थ इहं ?' तो मए समक्खायं । संकेइयाइ सव्वं ताकुण धम्मुज्जमंवच्छ!।८२। नीसारे संसारे' इय वोत्तुं लंतगं गओ अहयं । अयलो वि वयं गिण्हइ रज्जं पुत्तस्स दाऊण ।।८३।। काऊण तवच्चरणं देवो ललियंगओ समुप्पण्णो । तन्नेहेण सभजं पुणो पुणो नेमि नियपासे ।।८४।। इय भोत्तूणंभोगे अयरस्स उसत्त नवविभागे उ । चविओतम्मि य ठाणे अण्णो ललियंगओजाओ।८५ तं पि य तत्तुल्लगुणं पुत्तसिणेहेण नेमि अणवरयं । एवं कमसो नीया सतरस ललियंगया तत्थ ।।८६।। जं सिरिमई वियाणइ सो विमएऽणेगसो तहिं नीओ । चविऊण तओ संपइ, एसोहं एत्थ उप्पण्णो ।।८७। ता सद्दावेह लहुंभो भो पडिहार! वइरजंघं ति । जेण पयच्छामि इमं तस्साऽहं सिरिमई कण्णं ।।८।। सद्दाविओ य तेणं समागओ वइरजंघकुमरो वि । कयउब्भडसिंगारो सव्वंगं पुलइओ तो सो ।।८९।।
केरिसो य सो ? सकलरयणिकरसोम्मवयणचंदो, तरुणरविरस्सिबोधितपोंडरीयलोयणो, मणिमंडियकुंडलघट्टियपीणगंडदेसो, गरुलाऽऽययतुंगनासो, सिलप्पवालकोमलसुरत्तदसणच्छओ, कुंदमउलमालाकारसिणिद्धदसणपंती, वयत्थवसभणिभखंधो, वयणतिभागूसियरयणावलिपरिणद्धगीवो, पुरफलिहाऽऽयामदीहबाहू, नगरकवाडोव्रमाणमंसलविसालवच्छो, करग्गसंगेज्झमज्झदेसो, विमउलपंक यसरिच्छनाभी, मिगपत्थियतुरगवट्टियकडी, करिकरकरणिल्लऊरुजुयलो, णिगूढजाणुप्पएससंगयहरिणसमाणरमणिजजंघो, सुपणिहियकणगकुम्मसरिसलक्खणसंबद्धचलणजुयलो। पणओ य भणिओ राइणा 'पुत्त वइरजंघ ! पुव्वभवसिणेहसंबद्धं परिणेहि एयं सयंपभं सिरिमई । तओ अहं अवलोइया तेण कलहंसेण व कमलिणी, परिणीया य महाविभूईए। अण्णया य पभूयचेडियाइपरिवारसमेया सुबहुवत्थाऽऽभरणदव्वाइदाणपुव्वं विसज्जिया ताएण । कमेण पत्ता य लोहग्गलं । तत्थ य जम्मंतरोवज्जियविसिट्ठपुण्णपब्भारसंपजंतसयलिंदियाणंदजणयसुहसागरावगाढाणं जाओ पुत्तो । वडिओ देहोवचएणं कलाकलावेण य ।
इओ य मम जणओ लोगंतियसुरसंबोहिओ पुक्खलपालनियसुयसंकामियरजभारो तित्थयरलिंगेण पव्वइओ । कयविविहतवोविसेसुप्पन्नकेवलनाणदिणयरकरपसरपणासियतिमिरपसरो भवियकमलसंडावबोहणं कुणमाणो विहरिउं पवत्तो ।
पोक्खलपालस्स वि विसंवइया पच्वंतरायाणो । तओ वइरजंघहक्कारणनिमित्तं पेसिओ महंतओ । समागंतूण य विण्णत्तं जहा ‘एयवइयरेण तुमं सिरिमइसमेओ सिग्घमागच्छाहि, जइ मए
१. ला० च्चामि गि' ।। २. ला० ट्ठामि आ ॥ ३. सं० वा० सु० उ भत्त ॥ ४. सं० वा० सु० तमि य ॥ ५. सं० वा० सु० पइच्छा ॥ ६. ला० इ ।। ७. ला० ओ नियमहं ॥