Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 286
________________ श्रेयांसकथानकम् २६३ जीवंतएण पओयणं'। तओ अम्हे नियपुत्तं नयरे ठविऊण पत्थियाणि, जाव पत्ताणि सरवणं नाम वणसंडं । तस्स य मझेण पंथो वच्चइ । तओ लोगेण वारियाणि ‘मा एएणं मग्गेणं वच्चह, इत्थ दिट्ठिविसो सप्पो चिट्ठई' । तओ अम्हे अण्णमग्गेण पत्ताणि पोंडरिगिणिं । अम्हाऽऽगमणं च सोऊण भउब्भंतलोयणा पणया सामंता पोक्खलपालस्स । तेण वि अम्हे पूइऊण विसज्जियाणि पत्थियाणि सनगरं, लोगेण य भणियं 'सरवणस्स मज्झेण गंतव्वं जओ मुणिकेवलनाणुप्पत्तिमहिमाकरणनिमित्तोवइयदेवप्पहाजालेण पडिहयं सप्पस्स दिह्रिविसं' । कमेण पत्ताई तत्थ, आवासियाणि य । तहिं च सागरसेण-मुणिसेणा मम सहोयरा अणगारा पुरओ ठिया । तओ अम्हे हिं दिट्ठा तवलच्छिपडिहत्था सारदसरजलपसन्नहियया सारदसगलससिसोमदंसणा तियसपरिसापरिवुडा धम्ममाइक्खमाणा। परेण य भत्तिबहुमाणेण वंदिया सपरिवारा । फासुएण असण-पाण-खाइम-साइमेण पडिलाहिया य । तओ अम्हे तेसिं गुणे अणुगुणिताई चिंतिउं पवत्ताई, अवि य'धण्णा कयपुण्णाखलु सुलद्धमेयाण माणुसंजम्मं । चइऊण रायलच्छिं जे पव्वइया जिणमयम्मि ।।९।। सुयजलहिपारगामी दुक्करतवचरणकरणउज्जुत्ता । भवियकमलावबोहणदिणमणिणो पयडमाहप्पा ।।९१ । बहुविहलद्धिसणाहा निम्मलजसपसरधवलियदियंता । खंता दंता मुत्ता गुणसयजुत्ता महासत्ता ।।९२।। होही सो कोवि दिणो, जइया परिचत्तसव्वसंगाई । एवंविहमुणिदिक्खं गुरुपयमूलम्मि घेच्छामो ।।९३।। किरियाकलावकरणुजयाइं तवखवियपावकम्माइं । संवेगभावियाइं इय अणुकारं करिस्सामो ।।९४।। किंवा बहुणा परिचिंतिएण?, अइचंचलम्मिजीयम्मि । पुत्तं ठवित्तुंरज्जे सिग्घं दिक्खं गहिस्सामों' ।।९५। इय विहियनिच्छयाइं सुहभावणभावियाई नियनयरे । पत्ताई, पुत्तेण वि भिच्चयणं अम्ह विरहम्मि ।।९६।। दाणाईसंगहियं काउं विसजोगधूविओ धूवो । वासहरे अम्हाणं दिण्णो विणिवायणट्ठाए ।।९७।। तमबुज्झंताणि तहिं वीसज्जियपरियणाणि सुत्ताणि । विससंदूसियधाऊणि झत्ति कालं विहेऊण ।९८ उप्पण्णाई जुवलयधम्मेणं एत्थ उत्तरकुराए । सव्वमिणं विन्नायं नाह ! मए जाइसरणाओ ।।९९।। ता सामि ! जा निन्नामिगा जा सयंपभा जा य सिरिमई सा अहं । जो महब्बलो जो ललियंगओ जो य वयरजंघो ते तुब्भे त्ति, एवं जीसे नामं गहियं भे सा अहं सयंपभा । तओ सामिणा भणियं 'अजे! जाइं सुमरिऊण देवुजोयदंसणेण चिंतेमि 'देवभवे वैट्टिहिं' त्ति मे 'सयंपभा' आभट्ठा, तं सव्वमेयं कहियं ति। परितुट्ठमाणसाणि पुन्वभवसुमरणसंधुक्कियसिणे हाणि सुहागयविसयसुहाणि तिण्णि पलिओवमाणि जीविऊण कालगयाणि सोधम्मे कप्पे देवा जाया । तत्थ वि तिण्णि पलिओवमाणि देवलोगसुहमणुहविऊण सामी चविऊण वच्छगावइविजयमज्झट्ठियपहंकरानयरीए सुविहिवेजपुत्तो केसवो नाम समुप्पन्नो । अहं पुण तत्थेव १. ला० ‘ण य प ॥ २. ला० ते ॥ ३. सं० वा० सु० वदृहि ॥ ४. ला० ‘ण वच्छगाव ॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326