Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 283
________________ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके नियत्ता, पुच्छिया मए ‘अम्मो ! कीस लेहुं नियत्ता सि ?' । तीए भणियं “ पुत्ति ! सुण कारणं, इह अम्हं सामिणो तवपिउणो वरिसवट्टमाणनिमित्तं विजयवासिनरवइणो पाएणाऽऽगया, ता जइ कयाइ ताण मझे ते हिययदइओ होइ तो कयमेव कज्जं ति चिंतिऊण नियत्तऽम्हि, जइ पुण इह न होही तो परिमग्गणे जत्तं करिस्सामि” । मए भणियं 'सोहणं । गया य सा पट्टां गहाय पुव्वावरण् । समा य वियसंतमुहकमला भणइ 'पुत्ति ! निव्वुया होहि, दिट्ठो तुह दइओ ललियंगओ' । मए । पुच्छिया 'अम्मो ! कहसु कहं ?' ति । सा भइ २६० १० “पुत्ति ! रायमग्गे पसारिओ पट्टगो । तओ तं पस्समाणा आलिक्खकुसला पसंत रेहानिवेसाइयं, जे अकुसला ते वन्न - रुवाईणि पसंसंति । एत्थंतरम्मि दुम्मरिसणरायसुओ दुहंतो कुमरो सपरिवारो तत्थाऽऽगओ । मुहुत्तमित्तं तमवलोइऊण मुच्छिओ, आसत्थो पुच्छिओ परिवारेण ‘सामि ! किं मुच्छिया ?’ । तेण भणियं 'पट्टगालिहियनियचरियदंसणसमुप्पण्णजाईसरणवसेण' । तेहिं भयं 'हं ? [तेण भणियं ] 'जओ अहं ललियंगओ देवो आसि, सयंपभा य मे देवि 'ति । म पुच्छिओ 'पुत्त ! को एस सन्निवेसो ?' । तेण भणियं 'पुंडरिगिणी नयरी, पव्वयं मेरुं साहइ, अणगारो कोवि एस न सुमरामि नामं, कप्पं सोहम्मं कहेइ, राया मंतिसहिओ कोवि एस, तवसिणी कावि एसा, न सुमरामि से नामं ति । अओ 'अलियवाइ' त्ति नाऊण मए भणिओ 'पुत्त ! संवायइ सव्वं जम्मंतरे वीसरियं किंतु जइ सच्चं तुमं ललियंगओ ता धाईसंडनंदिग्गामे कम्मदोससमुप्पन्नपंगुलियसयंपहाए आगमकुसलाए तुहवियाणणत्थमेयं नियचरियमालिहियं, मए धाईडगयाए दिट्ठ, तयणुकंपाए य तुह गवेसणत्थमिह आणीयं, ता एहि पुत्त ! जेण नेमि धाईसंडं, पासिज्जउ सा पुव्वभवसिणेहसंबद्धा वराई । उवहसिओ मित्तेहिं लज्जाए अवक्कंतो । मुहुत्तंतरेण समागओ लोहग्गलपुराओ धणो नाम कुमरो । लंघण - पवणेसु अणण्णसरिसो त्ति लोएण वरजंघ भण्णइ। सो य तं पैट्टां दद्दूण भणइ 'केणेयं लिहियं?' । तेओ मए भणियं 'किं निमित्तं पुच्छसि ?'। तेण भणियं मम चरियमिमं, जओ अहं सो ललियंगओ आसि, सयंपहा य मे देवी, ता निस्संसयं तीए लिहियं; तदुवइट्ठेण वा केणावि तक्केमि' । तओ मए पुच्छियं 'जइ एयं ते चरियं ता साहस को एस सन्निवेसो ?' त्ति । तेण भणियं 'नंदिग्गामो एस, पव्वओ अंबरतिलओ, जुगंधरा एए सूरिणो, इमा य खमणकिलंता निन्नामिया, सयंबुद्धसंभिन्नसोयसहिओ एस राया महब्वलो, ईसाणकप्पो, सिरिप्पभं विमाणं' । एवं सव्वं सपच्चयं कहियं । तओ मए तुट्ठाए भणियं पुत्त ! जा एसा सिरिंमइकुमारी तुह पिउच्छादुहिया सा सयंपभा, ता जाव रण्णो निवेएमि ताव निस्संसयं १. सं० वा०सु० लहुं पयत्त । २. ला० पुत्र । सणसु कारणं इय अम्ह ॥ ३. ला० ग्गेणेणं जत्तं ॥ ४. ला० सामिति । म ।। ५. ला० पडगं ।। ६. ला० पडगो ।। ७. सं० वा० सु० 'हाकुसलाइयं ॥ ८. ला० पडगा ॥ ९. सं० वा० सु० को एस ॥ १०. सं० वा०सु० संवयइ ॥ ११. सं० वा० सु० 'संडं दिनं ।। १२. ला० पडगं ।। १३. सं० To 'ओ मे ॥ १४. सं० वा० सु० तउव' ।। १५. सं० वा० सुं० 'ता य नि ॥ १६. ला० 'मई कु' ||

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326