________________
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके
नियत्ता, पुच्छिया मए ‘अम्मो ! कीस लेहुं नियत्ता सि ?' । तीए भणियं “ पुत्ति ! सुण कारणं, इह अम्हं सामिणो तवपिउणो वरिसवट्टमाणनिमित्तं विजयवासिनरवइणो पाएणाऽऽगया, ता जइ कयाइ ताण मझे ते हिययदइओ होइ तो कयमेव कज्जं ति चिंतिऊण नियत्तऽम्हि, जइ पुण इह न होही तो परिमग्गणे जत्तं करिस्सामि” । मए भणियं 'सोहणं । गया य सा पट्टां गहाय पुव्वावरण् । समा य वियसंतमुहकमला भणइ 'पुत्ति ! निव्वुया होहि, दिट्ठो तुह दइओ ललियंगओ' । मए । पुच्छिया 'अम्मो ! कहसु कहं ?' ति । सा भइ
२६०
१०
“पुत्ति ! रायमग्गे पसारिओ पट्टगो । तओ तं पस्समाणा आलिक्खकुसला पसंत रेहानिवेसाइयं, जे अकुसला ते वन्न - रुवाईणि पसंसंति । एत्थंतरम्मि दुम्मरिसणरायसुओ दुहंतो कुमरो सपरिवारो तत्थाऽऽगओ । मुहुत्तमित्तं तमवलोइऊण मुच्छिओ, आसत्थो पुच्छिओ परिवारेण ‘सामि ! किं मुच्छिया ?’ । तेण भणियं 'पट्टगालिहियनियचरियदंसणसमुप्पण्णजाईसरणवसेण' । तेहिं भयं 'हं ? [तेण भणियं ] 'जओ अहं ललियंगओ देवो आसि, सयंपभा य मे देवि 'ति । म पुच्छिओ 'पुत्त ! को एस सन्निवेसो ?' । तेण भणियं 'पुंडरिगिणी नयरी, पव्वयं मेरुं साहइ, अणगारो कोवि एस न सुमरामि नामं, कप्पं सोहम्मं कहेइ, राया मंतिसहिओ कोवि एस, तवसिणी कावि एसा, न सुमरामि से नामं ति । अओ 'अलियवाइ' त्ति नाऊण मए भणिओ 'पुत्त ! संवायइ सव्वं जम्मंतरे वीसरियं किंतु जइ सच्चं तुमं ललियंगओ ता धाईसंडनंदिग्गामे कम्मदोससमुप्पन्नपंगुलियसयंपहाए आगमकुसलाए तुहवियाणणत्थमेयं नियचरियमालिहियं, मए धाईडगयाए दिट्ठ, तयणुकंपाए य तुह गवेसणत्थमिह आणीयं, ता एहि पुत्त ! जेण नेमि धाईसंडं, पासिज्जउ सा पुव्वभवसिणेहसंबद्धा वराई । उवहसिओ मित्तेहिं लज्जाए अवक्कंतो । मुहुत्तंतरेण समागओ लोहग्गलपुराओ धणो नाम कुमरो । लंघण - पवणेसु अणण्णसरिसो त्ति लोएण वरजंघ भण्णइ। सो य तं पैट्टां दद्दूण भणइ 'केणेयं लिहियं?' । तेओ मए भणियं 'किं निमित्तं पुच्छसि ?'। तेण भणियं मम चरियमिमं, जओ अहं सो ललियंगओ आसि, सयंपहा य मे देवी, ता निस्संसयं तीए लिहियं; तदुवइट्ठेण वा केणावि तक्केमि' । तओ मए पुच्छियं 'जइ एयं ते चरियं ता साहस को एस सन्निवेसो ?' त्ति । तेण भणियं 'नंदिग्गामो एस, पव्वओ अंबरतिलओ, जुगंधरा एए सूरिणो, इमा य खमणकिलंता निन्नामिया, सयंबुद्धसंभिन्नसोयसहिओ एस राया महब्वलो, ईसाणकप्पो, सिरिप्पभं विमाणं' । एवं सव्वं सपच्चयं कहियं । तओ मए तुट्ठाए भणियं पुत्त ! जा एसा सिरिंमइकुमारी तुह पिउच्छादुहिया सा सयंपभा, ता जाव रण्णो निवेएमि ताव निस्संसयं
१. सं० वा०सु० लहुं पयत्त । २. ला० पुत्र । सणसु कारणं इय अम्ह ॥ ३. ला० ग्गेणेणं जत्तं ॥ ४. ला० सामिति । म ।। ५. ला० पडगं ।। ६. ला० पडगो ।। ७. सं० वा० सु० 'हाकुसलाइयं ॥ ८. ला० पडगा ॥ ९. सं० वा० सु० को एस ॥ १०. सं० वा०सु० संवयइ ॥ ११. सं० वा० सु० 'संडं दिनं ।। १२. ला० पडगं ।। १३. सं० To 'ओ मे ॥ १४. सं० वा० सु० तउव' ।। १५. सं० वा० सुं० 'ता य नि ॥ १६. ला० 'मई कु' ||