SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रेयांसकथानकम् २५९ ता जइ सव्वुक्कटं सुक्खं पत्थेसि कुणसु ता धम्मं । तो संवेगगयाए नमिऊण इमं गुरू भणिया ।।५२।। 'जत्तियमित्तं सत्ता काउं मे देहि तत्तियं धम्म' । तोऽणुव्वयाइं गुरुणा गिहत्थधम्मो महं दिन्नो ।।५३।। गुरुपायपंकयं वंदिऊण तुट्ठा गिहम्मि गंतूण । पालेमि जहासत्तिं तं धम्मं अप्पसंतुट्ठा ।।५४।। तओ छठ्ठ-ऽट्ठमाइनाणाविहतवोविहाणनिरयाए वोलिओ जाव कोइ कालो ताव पडिवन्नं मए तत्थ अणसणं । तत्थट्ठिया य अन्नदियहम्मि पेच्छामि पुरओ एक्कं देवं, अवि यहारविराइयवच्छं रयणुक्कडमउडसोभमाणसिरं । नियदेहकंतिपसरंतकिरिणउज्जोवियदियंतं ।।५।। रयरहियपवरकिंकिणिसणाहदेवंगवत्थपरिहाणं । अइअच्चन्भुयरूवं इयभणिरं महुररावेणं ।।५६।। 'निन्नामिए ! पलोयसु सिणिद्धदिट्टीए मंतहा कुणसु । एवंविहं नियाणं निस्संदिद्धेण चित्तेण ।।५७।। जइ अत्थि किंचि सुचरियतवस्स एयस्स फलमसंदेहं । तो हंइमस्सभज्जा होज्जामिभवम्मि अण्णम्मिा५८। जेणं मए समाणं भुंजसि भोगाई देवलोगम्मि' । इय वोत्तूणं तियसो, सहसा असणीहूओ ।।५९।। तइंसणपच्चयभावियाइ विहियं मए वि तं सव्वं । सुमरंती नवकारं मरिउं ईसाणकप्पम्मि ।।६०।। तस्सेव य ललियंगयसुरस्स जाया मि अग्गमहिसि त्ति । अच्चंतकंतरूवा सिरिप्पभे वरविमाणम्मि।६१। तओ ओहिणाणोवओगमुणियदेवत्तकारणा ललियंगयसुरसमेया गया जुगंधरसूरिवंदणत्थं । दिट्ठा य तया तम्मि चेव सहावसुंदरअंबरतिलयगिरिवरेगदेससंसियमणोरमुज्जाणमज्झट्ठिय कंकेल्लितलोवविठ्ठा सूरिणो, वंदिया भावसारं । पुणो नियवुत्तंतकहणाणंतरसमारद्धमहुरस्सरगंधव्वसणाहवरऽच्छरापेच्छणववहारेण पूइऊण गया नियट्ठाणं। भुंजिऊण य पभूयकालं तत्थ भोए चुओ मम पिययमो । तयणंतरं अहं पि चविऊण समुप्पन्ना एत्थ। देव्वोजोयदंसणसंजायजाईसरणा य 'किं तेण विणा इयरजणेण संलत्तेणं ?' ति मोणमालंबिऊण ट्ठिया । ता एयं मे अम्मो ! कारणं" । तीए भणियं 'सुंदरं कयं जमेयं साहियं, उवाओ पुण एत्थ—एयं ते पुव्वचरियं पडे लिहिज्जउ, तओ हं हिंडावेमि, जइ कहिंचि मणुस्सजाईए समुप्पण्णो भविस्सइ तो एयं दद्दूण से जोइस्सरणमुप्प-जिस्सई'। मए वि 'जुत्तिजुत्तं' ति कलिऊण सज्जिओ पडो । आलिहिओ य विविहवत्तेहिं । तत्थ पढमं नंदिग्गामो लिहिओ । तओ अंबरतिलंगसंसियकुसुमियासोगतरुतलोवविठ्ठा जुगंधरसूरिणो, देवमिहुणं वंदणागयं, ईसाणो कप्पो, सिरिप्पभं विमाणं, तदेव मिहुणं, महाबलो राया सयंबुद्धसंभिन्नसोयसहिओ, निन्नामिका य तवसोसियसरीरा, ललियंगओ सयंपभा य सनामाणि । तओ निप्पन्ने लेक्खे धाई पडं गहाय उप्पइया जुवइकेसपास-कुवलय-पलाससमाणं नहयलं । खणेण य १. ला० तो जइ सव्वुक्किटुं ॥ २. ला० तवोवहा' ॥ ३. ला० ए अण' ॥ ४. सं० वा० सु० 'डसोभमाण मउडसिरं ।। ५. ला० जोइय॥ ६. ला० सूरिचरणवंद ॥ ७. ला० 'यकंकिल्लत ॥ ८. ला. तो एयं मे कार ॥ ९. ला० लिहिय ।। १०. ला० ता ॥ ११. ला० जाईसरणं समुम्प' ॥ १२. ला० °लयकुसु ॥ १३. `णं च वं ॥ १४. ला० "मिया तव' ।। १५. सं० वा० सु० मा । तओ ॥ १६. सं० वा० सु० 'प्पन्नलिक्खे।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy