Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 282
________________ श्रेयांसकथानकम् २५९ ता जइ सव्वुक्कटं सुक्खं पत्थेसि कुणसु ता धम्मं । तो संवेगगयाए नमिऊण इमं गुरू भणिया ।।५२।। 'जत्तियमित्तं सत्ता काउं मे देहि तत्तियं धम्म' । तोऽणुव्वयाइं गुरुणा गिहत्थधम्मो महं दिन्नो ।।५३।। गुरुपायपंकयं वंदिऊण तुट्ठा गिहम्मि गंतूण । पालेमि जहासत्तिं तं धम्मं अप्पसंतुट्ठा ।।५४।। तओ छठ्ठ-ऽट्ठमाइनाणाविहतवोविहाणनिरयाए वोलिओ जाव कोइ कालो ताव पडिवन्नं मए तत्थ अणसणं । तत्थट्ठिया य अन्नदियहम्मि पेच्छामि पुरओ एक्कं देवं, अवि यहारविराइयवच्छं रयणुक्कडमउडसोभमाणसिरं । नियदेहकंतिपसरंतकिरिणउज्जोवियदियंतं ।।५।। रयरहियपवरकिंकिणिसणाहदेवंगवत्थपरिहाणं । अइअच्चन्भुयरूवं इयभणिरं महुररावेणं ।।५६।। 'निन्नामिए ! पलोयसु सिणिद्धदिट्टीए मंतहा कुणसु । एवंविहं नियाणं निस्संदिद्धेण चित्तेण ।।५७।। जइ अत्थि किंचि सुचरियतवस्स एयस्स फलमसंदेहं । तो हंइमस्सभज्जा होज्जामिभवम्मि अण्णम्मिा५८। जेणं मए समाणं भुंजसि भोगाई देवलोगम्मि' । इय वोत्तूणं तियसो, सहसा असणीहूओ ।।५९।। तइंसणपच्चयभावियाइ विहियं मए वि तं सव्वं । सुमरंती नवकारं मरिउं ईसाणकप्पम्मि ।।६०।। तस्सेव य ललियंगयसुरस्स जाया मि अग्गमहिसि त्ति । अच्चंतकंतरूवा सिरिप्पभे वरविमाणम्मि।६१। तओ ओहिणाणोवओगमुणियदेवत्तकारणा ललियंगयसुरसमेया गया जुगंधरसूरिवंदणत्थं । दिट्ठा य तया तम्मि चेव सहावसुंदरअंबरतिलयगिरिवरेगदेससंसियमणोरमुज्जाणमज्झट्ठिय कंकेल्लितलोवविठ्ठा सूरिणो, वंदिया भावसारं । पुणो नियवुत्तंतकहणाणंतरसमारद्धमहुरस्सरगंधव्वसणाहवरऽच्छरापेच्छणववहारेण पूइऊण गया नियट्ठाणं। भुंजिऊण य पभूयकालं तत्थ भोए चुओ मम पिययमो । तयणंतरं अहं पि चविऊण समुप्पन्ना एत्थ। देव्वोजोयदंसणसंजायजाईसरणा य 'किं तेण विणा इयरजणेण संलत्तेणं ?' ति मोणमालंबिऊण ट्ठिया । ता एयं मे अम्मो ! कारणं" । तीए भणियं 'सुंदरं कयं जमेयं साहियं, उवाओ पुण एत्थ—एयं ते पुव्वचरियं पडे लिहिज्जउ, तओ हं हिंडावेमि, जइ कहिंचि मणुस्सजाईए समुप्पण्णो भविस्सइ तो एयं दद्दूण से जोइस्सरणमुप्प-जिस्सई'। मए वि 'जुत्तिजुत्तं' ति कलिऊण सज्जिओ पडो । आलिहिओ य विविहवत्तेहिं । तत्थ पढमं नंदिग्गामो लिहिओ । तओ अंबरतिलंगसंसियकुसुमियासोगतरुतलोवविठ्ठा जुगंधरसूरिणो, देवमिहुणं वंदणागयं, ईसाणो कप्पो, सिरिप्पभं विमाणं, तदेव मिहुणं, महाबलो राया सयंबुद्धसंभिन्नसोयसहिओ, निन्नामिका य तवसोसियसरीरा, ललियंगओ सयंपभा य सनामाणि । तओ निप्पन्ने लेक्खे धाई पडं गहाय उप्पइया जुवइकेसपास-कुवलय-पलाससमाणं नहयलं । खणेण य १. ला० तो जइ सव्वुक्किटुं ॥ २. ला० तवोवहा' ॥ ३. ला० ए अण' ॥ ४. सं० वा० सु० 'डसोभमाण मउडसिरं ।। ५. ला० जोइय॥ ६. ला० सूरिचरणवंद ॥ ७. ला० 'यकंकिल्लत ॥ ८. ला. तो एयं मे कार ॥ ९. ला० लिहिय ।। १०. ला० ता ॥ ११. ला० जाईसरणं समुम्प' ॥ १२. ला० °लयकुसु ॥ १३. `णं च वं ॥ १४. ला० "मिया तव' ।। १५. सं० वा० सु० मा । तओ ॥ १६. सं० वा० सु० 'प्पन्नलिक्खे।।

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326