Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
श्रेयांसकथानकम्
२५५
गिरिवरतलविभागसंठि यगिरिसरियाइपरिब्भमणसील - महामत्तक रिवरदं सणुप्पण्णवहपरिणामवाहपुरिससेवणं ताऽऽपूरियसरप्पहारवे यणापरिगयनिवड माणकरिमुत्ताहलदसणगहणपरिणामविमुक्कसजीवधणुधावियकरिसरीरपडणद्धचंपियमहा - कायविसहरखइयमयपुलिंद-भुयगगयसरीराणि दिट्ठाणि कहिंचि परिभममाणेणएगेण सियालेण । 'सज्जी (जी) वा ण वि (व) ?' त्ति पुण पुणो ओसक्कणाऽवसक्कणपुव्वकयनिज्जीवनिच्छओ हरिसभर - निब्भरो चिंतिउं पवत्तो 'अहो ! याणि मम आजम्मभक्खं भविस्संति, ता ताव एयं सज्जीवधणुपडंचाकोडिविलग्गं नहारुं भक्खेमि, पुणो पच्छा निराउलो एयाणि भक्खिस्सामि' । त्ति चिंतिऊण तं नहारुं भक्खिउमाढत्तो । तओ विमुक्कसंधिबंधणधणुतिक्खग्गको डिविद्ध गलप्पएसो विणट्ठो, ता तुमं पि मा तहा विणस्साहि' । एत्थंतरम्मि भणियं राइणा 'सयंबुद्ध ! किं अत्थि कोइ परलोओ ?' । तेण भणियं “ सामि ! जया बालकाले तु म सह नंदणवणं गया तया अम्ह समीवे समागओ एगो कंतरूवधरो देवो । ते य जंपियं ‘भद्द ! महाबल ! अहं तुह जणयेजणओ सयबलो चिन्नजिणभणियव्वओ लंतगाहिवई जाओ, ता भद्द ! अत्थि परलोगो, सुकड - दुक्कडकम्मफलविवागो य, किं बहुणा ? जिणधम्मपरायणेण भवियव्वं' । ति भणिऊण अदंसणं गओ । ता सामि ! जइ तं सुमरह तो सद्दहह परलोयं" । राइणा भणियं 'भद्द ! सुमरामि पियामहवयणं' । तओ लद्धावगासेण भणियं सयंबुद्धेण " जइ एवं तो देव ! तुम्ह से पुव्वं कुरुचंदो नाम राया अहेसि । तस्स कुरुमइदेवी हरियंदो य कुमारो । सो य रायानाहियवायधम्मभावियमणो महारंभाइपसत्तो समागए मरणकाले नरगे विं असमायमाणं तप्पडिरूवियं वेणं वेइउमाढत्तो, अवि य
सुइसुहयरमहुरं पिं य गीयं अक्कोसणं ति मन्नेइ । जीहारसालुयाई दव्वाई मुइ विट्ठति ।। २१ ।। कोडाई गंधे लक्ख मयकुहियमडयगंधे व्व । चक्खुल्लोयणलेसे रूवे परिकलइ सोऽणिट्ठे ।।२२।। कोमलतूलीसेज्जं कंटयसिज्जं व वेयई पावो । विवरीयं पडियारं कुणइ तओ तस्स हरियंदो ||२३|| एवं सो मरिऊणं नरएसु अणुत्तरेसु उववन्नो । तं पिउमरणं दडुं धम्मम्मि मणं कुइ कुरो ।। २४ ।। गंधसमिद्धं च इमं पालइ पिइकमसमागयं विहिणा । अन्नम्मि दिणे भणिओ तेणिक्को खत्तियकुमारो । २५। जह ‘मम धम्मियवयणं बुहयणपासाओ सुणिय कहियव्वं । भद्द ! त निच्चं पि हु एस च्चिय तुज्झ मह सेवा' ॥२६॥
तओ सो सुबुद्धी तस्साऽणुदिणं धम्ममाइक्ख । राया वि संवेगाओ तैस्स वयणं पडिवज्जइ । अन्नया य नयरबहिसंठियमुणिसमुप्पण्णकेवलनाणमहिमानिमित्तसमागयसुरसमूहावलोयणुप्पन्नहरिसो
गओ
१. ला० 'हाकरि ॥ २. सं० वा० सु० 'सवणोययापूरिय° ॥ ३. ला० °दय भु° ॥ ४. सं० वा० सु० ण सिया ॥ ५. सं० वा० सु० ण' त्ति पुणो ॥ ६-७ ला० नहारं ॥ ८. ला० °हि" त्ति । ए° ॥ ९. ला० यअइबलपियासयबलो ॥ १०. सं० वा० सु० वि य असम्माय ॥ ११. ला०पि हु गी ॥ १२. ला० तहेव पडि° ॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326