Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 276
________________ श्रेयांसकथानकम् इहेव जंबुद्दीवे दीवे मंदर-गंधमायण-नीलवंत मालवंतमज्झवत्तिणीए सीयामहानईमज्झविभत्ताए उत्तरकुराए अहं मिहुणेइत्थिया, भयवं पि पुण पियामहो मिहुणगपुरिसो असि । ओ वयं अण्णया कयाइ दसप्पयारकप्पतरुवरुप्पण्णसुरलोयसरिसपंचविहभोगोवभोगलालियस राई उत्तरदहतीरदेसट्ठियनवणीय- तूलफासमणिकोट्टिमतलुग्गयकप्पतरुवरबहलच्छायातलो विट्ठाई चिट्ठा । इत्थंर्तरम्मि य तत्थ खीरहारसरिसनीरवारपूरियहरयमज्जणकरणाणंतरं गयणंगणाभोगुप्पइयसुरसरीरकिरणनियरुज्जोइयदिसावलयावलोयणुप्पण्णचिंताभरमंथरविमलउप्पमाणलोयणजुयलो मोहमुवगओ सो मह मिहुपुरसो । खणंतरेण य सयमेव समाससिऊण जंपियमणेण 'हा सयंपभे ! कहिं गया सि ? देहि मे पडिवयणं' ति । तओ सयंपभाभिहाणायन्नणसमुप्पण्णाणुभूय-पुव्वनामवियक्कवसपणस्समाणचेयणा अहं पि निवडिया धरणिवट्ठे । थोववेलाए य समासासणाणंतरसमुप्पण्णजाईसरणाए जंपियं मए ‘नाह ! अहं सा सयंपभा' । तेण भणियं 'कहं सा तुमं सयंप्रभा !' । म भणियं— २५३ पुव्वकयसुकयफल 1 अत्थि अट्ठावीसलक्खप्पमाण गिव्वाणविमाणसं कु लो विसेससमासाइयपंचप्पयारविसयसुहसोहासमुदयसमाणरूवजोव्वण-लावण्णपुण्णसुर- सुरंगणासणाहो ईसाणो नाम कप्पो । तत्थ य अत्थि सिरिप्पहं नाम विमाणं । तप्पभू य ललियंगओ नाम देवो । सयंपहा से अग्गमहिसी । ताण य अच्वंताणुरत्ताणं दिवसो व्व समइक्वंतो बहू कालो । अण्णया य मिलायमाणकुसुमो विमणदुम्मणो विमउलमाणलोयणो चिंताभरनिब्भरो दिट्ठो सो तीए । 'नाह ! किमेयं ?' ति पुच्छावसाणे जंपियमणेण “पिए ! अत्थि महंतमुव्वेयकारणं, जओ जम्मंतरे थोवो वो म कओ, ता 'तुब्भेहिं समं विउज्जीहामि त्ति महंतमुव्वेयकारणं" । तीए भणियं 'कहं तुब्भेहिं थोवं तवच्चरणं कयं ? ' । तेण भणियं— अत्थि इहेव जंबुद्दीर्वे दीवे गंधमायणनगवरासण्णगंधिलावई विजयमज्झट्ठियवेयड्ढगिरिसेढीवत्तिगंधारजणवयालंकारभूयविज्जा-सिद्धिसमिद्धजणसमद्धासियगंधसमिद्धपुरप्पहु सयबल महारायसुयअइबलरायपुत्तो महाबलो नाम राया । तस्स य पुव्वपुरिसंपरंपरागओ खत्तियकुलुप्पण्णो बालमित्तो जिणवर्येणपरिकप्पियमई अत्थि सयंबुद्धो नाम मंती । बीओ य महामिच्छत्तमोहियमणो संभिन्नसोओ नाम, सो ये तस्स राइणो बहूसु कज्जेसु पुच्छणिज्जो । अण्णा य कलरिभियतं तीतलतालरवुम्मीसगंधव्वसणाहपेच्छणयरं गमज्झट्ठियसालंकारमणो हरनट्टियानट्टऽक्खित्तमाणसो जाव चिट्ठइ राया ताव भणिओ सयंबुद्धेण - देव ! १. सं० वा० सु० 'तमज्झ ॥ २. ला० णगइत्थि ॥ ३. सं० वा० सु० पिययमो मिहु ॥ ४. ० गललि ॥ ५. ला० 'ण अच्चं ॥ ६. सं० वा० सु० तओ कओ ।। ७. ला० विजुज्जी ॥ ८. ला० ° वे गंध' ॥ ९. ला० 'यणे परि ।। १०. ला० इ ॥

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326