Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
श्रेयांसकथानकम्
२५१ इय एवंविहगव्वेण तेण अइगरुयदुक्खसंजणगं । बद्धं नीयागुत्तं कोडाकोडीऑ अयराणं ।।२९।। एवंविहचिट्ठाए जिणेण सह तस्स विहरमाणस्स । भयवं पि य संपत्तो सेले अट्ठावए मोक्खं ।।३०।। अह कइया वि हु जाए रोगायंके सुदारुणे तस्स । अस्संजओ त्ति काऊण नेय साहूहिँ पडियरिओ ।।३१।। चिंतेइ तओएसो जइबीओ कहविहोइ तालटुं' ! एत्थंतरम्मि पत्तो कविलो नामेण निवतणओ ।।३२।
अखाए जइधम्मे सो जंपइ ‘किं ण तुज्झ किरियाए । पुण्णं किंचि वि जायई'? पडिभणई तयं तओ मिरिई ॥३३।। 'अस्थि इहई पि किंचि वि', तं सोउं जंपए तओ कविलो । 'जइ एवं तुह किरियं अवियप्पमहं पि काहामि' ॥३४॥ मिरिई वि ‘मज्झ सरिसो एसो पावो त्ति को वि' नाऊण ।
नियदिक्खाए दिक्खइ, एवं परिवायगा जाया ॥३५॥ 'इहयं पिअस्थि किंचि वि' एएणेक्केण दुट्ठवयणेणं । अयराण कोडिकोडी संसारो मिरिइणाभमिओ।३६। इयवीरनाहचरियंसव्वं पिसवित्थरं कहेयव्वं । 'सुपसिद्धयंति काउं अम्हेहिं न इत्थ तं लिहियं ।।३७।।
ग्रामचिन्तकोदाहरणं समाप्तम् । २९. अधुना श्रेयांसकथानकमाख्यायते
__[३०. श्रेयांसकथानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे कुरुजणवयालंकारभूयं गयउरं नाम नयरं । तत्थ य बाहुबलिपुत्तो सोमप्पभो नाम राया । तस्स य पुत्तो सेजंसो नाम कुमारो । सो य अण्णया कयाइ रयणीए चरिमजामे सुमिणयम्मि मंदरं सामलीहूयं पासइ, सो य मए अमयकलसेहिं सित्तो विसेसओ पुणण्णवो जाओ । सोमप्पभेणावि सहस्सरस्सिबिंबाओ रस्सीओ निवडियाओ सुमिणए दिट्ठाओ, सेजसेण उक्खिविऊण संजोइयाओ अहिययरं दिप्पिउमाढत्ताओ । नगरसेट्ठिणा पुण कोइ महल्लपुरिसो सत्तुसिन्नेण सह जुज्झमाणो सुमिणए दिट्ठो, तेण तं सत्तुसेन्नं निट्ठवियपायं, सेजंसकुमारेण य से साहिज्जं कयं तेण सव्वं मुसुमूरियं । पभाए सव्वे वि मिलिया परोप्परं साहिति । परं सुमिणत्थमबुज्झमाणा जंपंति जहा 'कुमारस्स किंपि कल्लाणं होहिइ' त्ति । तओ उद्वित्ता नियनियगेहेसु गया । सेज्जंसो वि नियगेहउवरिमतलगवेक्खए नगरसोहासमुदयमवलोयंतो चिट्ठइ ।
१. ला० इइ ए ॥ २. ला. 'इ तओ तयं मि ॥ ३. ला० किंचिंता॥ ४. ला० कोडकोडी ॥ ५. सं० वा० सु० `त्तो सेसओ ।। ६. ला० बा रस्सी ॥ ७. ला० °ण से॥ ८. सं० वा० सु० होई त्ति ॥ ९. ला० 'वक्खे न ॥

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326