________________
श्रेयांसकथानकम्
२५१ इय एवंविहगव्वेण तेण अइगरुयदुक्खसंजणगं । बद्धं नीयागुत्तं कोडाकोडीऑ अयराणं ।।२९।। एवंविहचिट्ठाए जिणेण सह तस्स विहरमाणस्स । भयवं पि य संपत्तो सेले अट्ठावए मोक्खं ।।३०।। अह कइया वि हु जाए रोगायंके सुदारुणे तस्स । अस्संजओ त्ति काऊण नेय साहूहिँ पडियरिओ ।।३१।। चिंतेइ तओएसो जइबीओ कहविहोइ तालटुं' ! एत्थंतरम्मि पत्तो कविलो नामेण निवतणओ ।।३२।
अखाए जइधम्मे सो जंपइ ‘किं ण तुज्झ किरियाए । पुण्णं किंचि वि जायई'? पडिभणई तयं तओ मिरिई ॥३३।। 'अस्थि इहई पि किंचि वि', तं सोउं जंपए तओ कविलो । 'जइ एवं तुह किरियं अवियप्पमहं पि काहामि' ॥३४॥ मिरिई वि ‘मज्झ सरिसो एसो पावो त्ति को वि' नाऊण ।
नियदिक्खाए दिक्खइ, एवं परिवायगा जाया ॥३५॥ 'इहयं पिअस्थि किंचि वि' एएणेक्केण दुट्ठवयणेणं । अयराण कोडिकोडी संसारो मिरिइणाभमिओ।३६। इयवीरनाहचरियंसव्वं पिसवित्थरं कहेयव्वं । 'सुपसिद्धयंति काउं अम्हेहिं न इत्थ तं लिहियं ।।३७।।
ग्रामचिन्तकोदाहरणं समाप्तम् । २९. अधुना श्रेयांसकथानकमाख्यायते
__[३०. श्रेयांसकथानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे कुरुजणवयालंकारभूयं गयउरं नाम नयरं । तत्थ य बाहुबलिपुत्तो सोमप्पभो नाम राया । तस्स य पुत्तो सेजंसो नाम कुमारो । सो य अण्णया कयाइ रयणीए चरिमजामे सुमिणयम्मि मंदरं सामलीहूयं पासइ, सो य मए अमयकलसेहिं सित्तो विसेसओ पुणण्णवो जाओ । सोमप्पभेणावि सहस्सरस्सिबिंबाओ रस्सीओ निवडियाओ सुमिणए दिट्ठाओ, सेजसेण उक्खिविऊण संजोइयाओ अहिययरं दिप्पिउमाढत्ताओ । नगरसेट्ठिणा पुण कोइ महल्लपुरिसो सत्तुसिन्नेण सह जुज्झमाणो सुमिणए दिट्ठो, तेण तं सत्तुसेन्नं निट्ठवियपायं, सेजंसकुमारेण य से साहिज्जं कयं तेण सव्वं मुसुमूरियं । पभाए सव्वे वि मिलिया परोप्परं साहिति । परं सुमिणत्थमबुज्झमाणा जंपंति जहा 'कुमारस्स किंपि कल्लाणं होहिइ' त्ति । तओ उद्वित्ता नियनियगेहेसु गया । सेज्जंसो वि नियगेहउवरिमतलगवेक्खए नगरसोहासमुदयमवलोयंतो चिट्ठइ ।
१. ला० इइ ए ॥ २. ला. 'इ तओ तयं मि ॥ ३. ला० किंचिंता॥ ४. ला० कोडकोडी ॥ ५. सं० वा० सु० `त्तो सेसओ ।। ६. ला० बा रस्सी ॥ ७. ला० °ण से॥ ८. सं० वा० सु० होई त्ति ॥ ९. ला० 'वक्खे न ॥