Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi

View full book text
Previous | Next

Page 265
________________ २४२ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके तेलुक्कदेवी । तीए वि सव्वं साहियं । तओ पेच्छंतो गामाऽऽगर-नगराइमंडियं मेइणीतलं पत्तो झत्ति नियनयरे । दिट्ठा य साहुणीवसहीए काउस्सगट्ठिया बालपंडिया । तं च दद्दूण पक्खित्तं तदुवरि तेलोक्कदेवीए देवदूसं । तओ संभंताए ‘नमो अरहंताणं' ति काउस्सगं पारिऊण निरूवियं उवरिहुत्तं । दळूण य विमाणं ससज्झसा पविठ्ठा अब्भंतरे । 'किमेयं ?' ति पुच्छियाओ अजाओ । ताहिं कहियं 'तुह तवप्पभावेण देवागमो भविस्सइ त्ति संभाविज्जई' । जाव एवं जपंति ताव तत्थेव अवयरियं विमाणं । उग्गओय अंसुमाली । इयराणि वि उत्तरिऊण विमाणाओ निसीहियं काऊण पविठ्ठाणि अब्भंतरे । पणमियाओ साहुणीओ । इयरा वि दट्रूण नियदइयं संभंता अब्भुट्ठिया । पडियाओ ताओ तीए चलणेसु । तमायण्णिऊण समागओ रायाइनयरलोगो जणयाइसयणवग्गो य । तओ विसज्जिऊण धरणीधरं सव्वदव्वं गहाय महाविभूईए गओ नियगेहं । पारद्धं वद्धावणयं । एत्थंतरे पुच्छिओ कुमारो वणियउत्तवत्तं तप्परियणेण । तओ जावऽज कुमारो वि पडिवयणं न देइ ताव विजापहावेण विण्णायपरमत्थाए ‘मा रसे विरसो होउ' त्ति भाविंतीए दिण्णमुत्तरं तलोकदेवीए, जहा 'अजउत्तो विमाणेण लहुं चेवाऽऽगओ, ते वि भूपयारेण पट्ठिया कालेणाऽऽगमिस्संति' । 'अहो ! वयणकोसल्लं मम पियाए' त्ति रंजिओ कुमारो । पइदिणं च जाव पुच्छंति लोगा ताव बालपंडियानिमित्तदिण्णचिंतामणिरयणप्पभावेण कुमारेण सुमरिओ जक्खो । तक्खणं चेव समागओ एसो । भणियं च तेण किं निमित्तमहं सुमरिओ?' । कुमारेण भणियं 'जेण तुह धूयाकयमुत्तरं नित्थरिउं न पारेजई' । जक्खेणुत्तं 'जइ एवं तो अहं ते सव्वे संपाडिऊण सिग्घमागमिस्सामि' । कुमारेण भणियं ‘पसाओ' । अणुट्टियं च सव्वं जहाऽभिहियं जक्खेण । एवं च कुमारस्स इहलोए चेव दाणफलोवणीयचिंतामणिरयणप्पहावेणं संपजंतसयलसमीहियस्स जिणसाहुपूयापरायणस्स दीगाईणं दाणं वियरंतस्स सव्वहा पुव्वचिंतियनियमणोरहे पूरंतस्स पंचप्पयारं विसयसुहमणुहवंतस्स वोलीणो पभूयकालो । जाया जोग्गपुत्ता । अण्णया तत्थ समागया विहरमाणा सीलसागराभिहाणा सूरिणो । निग्गओ तेसिं वंदणवडियाए सभारिओ देवदिण्णो । वंदियाभावसारं सपरिवारा सूरिणो । लद्धासीसो य निसण्णो सुद्धभूमीए । समाढत्ता य धम्मदेसणा सूरीहिं; अपि च-लब्धायां सामय्यां धर्म एव यत्नो विधेय:, उक्तं च १. ला० ओ अं॥ २. ला० °या । निवडियाओ य ताओ ।। ३. ला० ययगेहं॥ पारद्धं चेव वद्धा॥ ४. ला० 'त्तवुत्तंतं परि ॥ ५. ला० "ज कु॥ ६. ला० जाए परिहाविऊण विण्णा ।। ७. ला० पुच्छति लोगो ताव ।। ८. ला० समरि ॥ ९. सं० वा० सु० च जहा ॥ १०. ला० °वं कुमा' ॥ ११. ला० णाइदाणं॥ १२. ला० णो य पभू' ॥ १३. ला० या य तत्थ ।। १४. ला० या य भाव ॥ १५. सं० वा० सु० परियणा सू॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326