Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
२४०
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके नियगेहे, निवण्णो य सयणीए । तत्थ य तत्तवालुयाखित्तमीणस्स व दंडाहयभुयंगस्स व वागुरापडियहरिणस्स व तल्लव्वेल्लिं कुणमाणस्स वोलीणा रयणी राइणो । पभाए य गओ रायदंसणत्थं कुमारो । दिद्वं च सोगाभिभूयं सव्वं पि रायमंदिरं । पुच्छिओ य कोइ जहा 'किमज्ज सोगाभिभूयं सव्वं पि रायमंदिरं दीसइ ?' । तेण सिढे 'भद्द ! जओ अज अम्ह सामी केणावि कारणेण जलणं पविसिस्सइ, तेण सोगाभिभूयं सव्वं पि रायमंदिरं' । कुमारेण जंपियं 'जइ एवं तो धीरा भवह, जेण सव्वं पि सुत्थं करेमि' । त्ति समासासिऊण गओ रायसमीवे । भणियं च ‘देव ! किमेयमियरजणचिट्ठियं तुब्भेहिं समाढतं ?' । राइणा भणियं ‘भद्द ! किमेयाए तुज्झ चिंताए ?' । तेण जंपियं 'देव ! कारणवसेण पुच्छामि, ता महोवरोहेण साहेउ देवो' । अइनिब्बंधं नाऊण कहियं नरिदेण "भद्द ! दाणवसणं महंतमत्थि, तं च जक्खप्पसाएण पूरियमित्तियं कालं, अज्ज पुण तप्पसायविरहियस्स न संपज्जइ, किंच 'तविरहियस्स किं जीविएणं ?' ति चिंताए एयमाढत्तं” । तेण भणियं 'जइ एवं तो अज्ज प्पभिई मह सिद्धीए आजम्मं पि चिरंतणट्ठिईए देसु दाणं, मा य जक्खं साहिजसु' । तओ अणिच्छमाणेण वि महया निब्बंधेण पडिवण्णं नरिदेण । इयरो वि पुणो वि गओ वणसंडे । तहिं च जाव एगम्मि सरोवरे मज्जिऊण उत्तरइ ताव भणिओ एक्काए मज्झिमवयाए नारीए 'महाभाग ! कुओ किं निमित्तं वा इहाऽऽगओ सि ?' । तेण भणियं 'जलहिपाराओ समागओ सुट्ठिएण लवणाहिवइणा तुट्टेण पेसिओ मणोरहजक्खसगासं' । तओ तीए हरिसियमणाए जंपियं 'जइ एवं तो उवविसाहि एव तरुवरच्छायाए जेण साहेमि किंपि रहस्सं' । तव्वयणमणुयत्तमाणो य उवविठ्ठो एसो । सा वि उवविसिऊण साहिउमाढत्ता जहा
___ “अत्थि गयणाभोगलग्गसिहरसयसंकुलो समत्थविजाहरावासो रयणविणिम्मियजिणभवणविभूसिओ वेयड्डो नाम गिरिवरो । तत्थ गयणवल्लहं नाम नयरं । तं च परिपालए समत्थविजाहरनरिंदचूडामणी चंदसेहरो नाम राया । तस्स य सयलंतेउरप्पहाणाओ सिरिकंता - कणगमाला - विजुमाला - मेहमाला - सुतारा - नामाओ पंच महादेवीओ । ताणं च जहासंखं कणगप्पहा - तारप्पहा - चंदप्पहा - सूरप्पहा - तेलुक्कदेवी - नामाओ सयलकलाकुसलाओ रूवाइविणिज्जियामरसुंदरीओ पंच दुहियाओ । ताणं च कएण पुच्छिओ जणएण नेमित्तिओ चंदसेहरेण 'को एयाणं भत्ता भविस्सइ ?' । नेमित्तिएण भणियं 'जो तुह कणिट्ठभाया सूरसेहरो नाम आसि तो मरिऊण मणोरहजक्खो समुप्पण्णो, तए सह अन्ज वि भाइसिणेहेण वट्टइ, तस्स पासट्ठियाणं एयाणं समीहियवरसंपत्ती भविस्सई' । तओ जणएण समप्पियाओ ताओ मणोरहजक्खस्स ताणत्थं । एएण कयाओ इयरपुरिसदुइंसणाओ एक्कगुण-दुगुणतिगुणाइयाओ सरीरलेसाओ देवकुलासण्णपायालगिहे पच्छण्णीकयाओ चिट्ठति, ता जइ कहिंचि तुह एस जम्मणियं वियरइ तो तुमं ताओ मग्गेसु, अहं च
१. ला० कुणंतस्स ।। २. सं० वा० सु० व्वं पदीसइ ।। ३. ला० ता ॥ ४. ला० संलत्तं ॥ ५. ला० कओ ॥

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326