Book Title: Mulshuddhi Prakaranam Part 01
Author(s): Dharmdhurandharsuri, Amrutlal Bhojak
Publisher: Shrutnidhi
View full book text
________________
देवदिन्नकथानकम्
कहियं च परियणेणं जहा 'तुह वयंसियाए, परं कीरउ कुमारस्स लवणुत्तारणाइयं, जओ कुमारस्सोवरि खित्ता तीए नीसासा' । देवीए भणियं 'मा एवं जंपह, तीए नीसासा वि कुमारस्साऽऽसीवाया भविस्संति' । तओ ठिओ तुहिक्को परियणो । देवीए य चिंतियं 'हंत ! किं कुमारं दट्ठूण तीए मुक्का नीसासा ? हुं नायं, जओ अपुत्ता सा, ता किं मे सहियत्तणेणं जइ से नियतणयं दाऊण न पूरिज्जति मणोरहा' । एवं च चिंताउराए समागओ राया । पुच्छियं च तेण 'देवि ! किमुव्विग्गा विय लक्खीयसि ?' । तओ साहियं जहट्ठियं चेव तस्स तीए । तेण भणियं 'जइ एवं तो मा उव्वेयं करेहि, तहा हं उवायं पेच्छेस्सामि जहा तुह सहीए पुत्तो भविस्स ' । देवीए भणियं 'नाह ! महापसाओ' । तओ बीयदिवसे भणिओ सेट्ठी राइणा 'अपुत्तो तुमं, ता पुत्तुप्पायणत्थं आराहेहि भयवंइ महाकुलदेवयं तिहुयेणेसरिं देविं, जओ सन्निहियपाडिहेरा सा भयवई देइ आराहिया जम्मग्गियं' । सेट्ठिणा भणियं 'देव ! किमेइणा ?, जइ पुव्वकम्मोवत्तो ता भविस्सइ पुत्तो' । राइणा भणियं 'जइ वि एवं तहा वि ममोवरोहेण कायव्वमेवेयं' । तओ 'रायाभिओगो' त्ति चित्ते परिभाविऊण पडिवज्जिऊण सव्वं गओ नियगेहे । कहिओ वइयरो चंदप्पहाए । तीए लवियं 'नाह ! एवं कज्जमाणे सम्मत्तलंछणं भविस्सइ' । सुमइणा भणियं 'पिए ! रायाभिओगेण कज्जमाणे न सम्मत्तकलंकमुप्पज्जइ' । तओ अण्णर्दियहम्मि गहिय सव्वं सामग्गिं सभारिओ गओ तिहुयणेसंरिमंदिरे सेट्ठी । ण्हवण-विलेवणपूयाइयं कैंराविऊण भणिया देवया “ भयवइ ! देवो भणइ 'भयवई पुत्तं मग्गसु', ता देहि मे पुत्तं" । तओ देवयाए चिंतियं 'अहो ! निरवेक्खया एयस्स, तहा वि नियपसिद्धिनिमित्तं कायव्वं चेव एयस्स सन्निहाणं' । ति चिंतिऊण भणियं देवयाए जहा 'भद्द ! होही ते पुँत्तओ' । तेण भणियं ‘को पच्चओ ?' । ' दूमेमि मणागमेयं निरवेक्खं ति चिंतिऊण जंपियं देवयाए ‘जया गब्भो भविस्सड् तया तुह घरिणी देववंदणत्थं पविसमाणी जिणहरं निवडतयं पेच्छिस्सइ सुविणे' । 'धम्मपडणीओ होहि त्ति मणागं दूमियचित्तो गओ सेट्ठी निगेहे ।
1
२३१
तओ अण्णया कयाइ देवयाकहियसुमिणं पासिऊण विउद्धा से भारिया । निवेइयं च ती तस्स जहा ‘सामि ! दिट्ठो सो मए सुविणगो किंतु सविसेसो, जओ किलाऽहं गहियपूयोवगरणा पविसामि जिणमंदिरं ताव पेच्छामि निवडतयं, उवरिपडणभएण य उप्पिं पलोयंतीए पूइओ भयवं, तओ जाव बाहिं निग्गच्छामि ताव तं सव्वं पुणण्णवीभूयं पुव्विं एगपडागमवि अपु पहाणपंचपडागोवसोहियं दट्ठूण जायहरिसा विउद्धा, संपयं तुमं पमाणं' । तेण भणियं 'पिए ! आवायकडुओ वि परिणइसुंदरो एस सुविणगो, ता होही ते पुत्तो, पढमं आवइभायणं होऊण पच्छा
દુ
१. ला० तो ॥ २. ला० ता मा उव्वेवं क' ॥ ३. सं० वा० सु० तो वि मवि ॥ ४. सं० वा० सु० 'वयं हा ॥ ५. ला० 'यणसि ॥ ६. सं० वा० सु० 'वं ता ममो' ॥ ७. ला० ओ गेहे ॥। ८. ला० 'दिणम्मि ॥ ९. ला० सरिमंदिरं से ।। १०. ला० कारवि ॥ ११. ला० पुत्तो ॥ १२. ला० होहि त्ति ॥ १३. ला० सुविणयं पा ॥ १४. ला० 'तु एसो विसे ॥ १५. ला० 'व्वं पंच ॥ १६. ला० होहि पुत्तो ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326