________________
देवदिन्नकथानकम्
कहियं च परियणेणं जहा 'तुह वयंसियाए, परं कीरउ कुमारस्स लवणुत्तारणाइयं, जओ कुमारस्सोवरि खित्ता तीए नीसासा' । देवीए भणियं 'मा एवं जंपह, तीए नीसासा वि कुमारस्साऽऽसीवाया भविस्संति' । तओ ठिओ तुहिक्को परियणो । देवीए य चिंतियं 'हंत ! किं कुमारं दट्ठूण तीए मुक्का नीसासा ? हुं नायं, जओ अपुत्ता सा, ता किं मे सहियत्तणेणं जइ से नियतणयं दाऊण न पूरिज्जति मणोरहा' । एवं च चिंताउराए समागओ राया । पुच्छियं च तेण 'देवि ! किमुव्विग्गा विय लक्खीयसि ?' । तओ साहियं जहट्ठियं चेव तस्स तीए । तेण भणियं 'जइ एवं तो मा उव्वेयं करेहि, तहा हं उवायं पेच्छेस्सामि जहा तुह सहीए पुत्तो भविस्स ' । देवीए भणियं 'नाह ! महापसाओ' । तओ बीयदिवसे भणिओ सेट्ठी राइणा 'अपुत्तो तुमं, ता पुत्तुप्पायणत्थं आराहेहि भयवंइ महाकुलदेवयं तिहुयेणेसरिं देविं, जओ सन्निहियपाडिहेरा सा भयवई देइ आराहिया जम्मग्गियं' । सेट्ठिणा भणियं 'देव ! किमेइणा ?, जइ पुव्वकम्मोवत्तो ता भविस्सइ पुत्तो' । राइणा भणियं 'जइ वि एवं तहा वि ममोवरोहेण कायव्वमेवेयं' । तओ 'रायाभिओगो' त्ति चित्ते परिभाविऊण पडिवज्जिऊण सव्वं गओ नियगेहे । कहिओ वइयरो चंदप्पहाए । तीए लवियं 'नाह ! एवं कज्जमाणे सम्मत्तलंछणं भविस्सइ' । सुमइणा भणियं 'पिए ! रायाभिओगेण कज्जमाणे न सम्मत्तकलंकमुप्पज्जइ' । तओ अण्णर्दियहम्मि गहिय सव्वं सामग्गिं सभारिओ गओ तिहुयणेसंरिमंदिरे सेट्ठी । ण्हवण-विलेवणपूयाइयं कैंराविऊण भणिया देवया “ भयवइ ! देवो भणइ 'भयवई पुत्तं मग्गसु', ता देहि मे पुत्तं" । तओ देवयाए चिंतियं 'अहो ! निरवेक्खया एयस्स, तहा वि नियपसिद्धिनिमित्तं कायव्वं चेव एयस्स सन्निहाणं' । ति चिंतिऊण भणियं देवयाए जहा 'भद्द ! होही ते पुँत्तओ' । तेण भणियं ‘को पच्चओ ?' । ' दूमेमि मणागमेयं निरवेक्खं ति चिंतिऊण जंपियं देवयाए ‘जया गब्भो भविस्सड् तया तुह घरिणी देववंदणत्थं पविसमाणी जिणहरं निवडतयं पेच्छिस्सइ सुविणे' । 'धम्मपडणीओ होहि त्ति मणागं दूमियचित्तो गओ सेट्ठी निगेहे ।
1
२३१
तओ अण्णया कयाइ देवयाकहियसुमिणं पासिऊण विउद्धा से भारिया । निवेइयं च ती तस्स जहा ‘सामि ! दिट्ठो सो मए सुविणगो किंतु सविसेसो, जओ किलाऽहं गहियपूयोवगरणा पविसामि जिणमंदिरं ताव पेच्छामि निवडतयं, उवरिपडणभएण य उप्पिं पलोयंतीए पूइओ भयवं, तओ जाव बाहिं निग्गच्छामि ताव तं सव्वं पुणण्णवीभूयं पुव्विं एगपडागमवि अपु पहाणपंचपडागोवसोहियं दट्ठूण जायहरिसा विउद्धा, संपयं तुमं पमाणं' । तेण भणियं 'पिए ! आवायकडुओ वि परिणइसुंदरो एस सुविणगो, ता होही ते पुत्तो, पढमं आवइभायणं होऊण पच्छा
દુ
१. ला० तो ॥ २. ला० ता मा उव्वेवं क' ॥ ३. सं० वा० सु० तो वि मवि ॥ ४. सं० वा० सु० 'वयं हा ॥ ५. ला० 'यणसि ॥ ६. सं० वा० सु० 'वं ता ममो' ॥ ७. ला० ओ गेहे ॥। ८. ला० 'दिणम्मि ॥ ९. ला० सरिमंदिरं से ।। १०. ला० कारवि ॥ ११. ला० पुत्तो ॥ १२. ला० होहि त्ति ॥ १३. ला० सुविणयं पा ॥ १४. ला० 'तु एसो विसे ॥ १५. ला० 'व्वं पंच ॥ १६. ला० होहि पुत्तो ॥