SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके तं च सोऊण जायं तेसिं जाइस्सरणं । भणियं च णेहिं 'एवमेयं नत्थि संदेहो, अवगयमेयं जाइस्सरणेण सव्वमम्हेहिं, परमेयं रज्जं कस्स कम्मस्स फलं ? ' । भयवया भणियं 'जमित्थेव जम्मे तया तुब्भेहिं साहु-साहुणीणं भत्तीए दाणं दिण्णं तमिहलोए चेव फलयं संवृत्तं, भणियं चाऽऽगमे इहलोए कडा कम्मा इहलोए चेव उईरिज्जंति, इहलोए कडा कम्मा परलोए उईरिज्जंति, परलोए कडा कम्मा इहलोए उईरिज्जंति, परलोए कडा कम्मा परलोए उईरिज्जंति । ता सव्वहा सुहाणुट्ठाणे जत्तो कायव्वों' त्ति । तओ 'इच्छं' ति पडिवज्जिऊण गओ निवो नियगेहे । ठाविऊण कुमारं रज्जे महया विभूईए देवी - निवेहिं गहियं सामण्णं । पालियं निक्कलंकमहाऽऽउयं जाव अणसणविहाणेण गयाणि दुवालसमकप्पे । तेओ चुयाणि महाविदेहे सिज्झिस्संतिं त्ति । २३० [देवधरकथानकं समाप्तम् । २५ . ] साम्प्रतं देवदिन्नाख्यानकमाख्यायते— [२६. देवदिन्नकथानकम् | अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे तिहुयणालंकारभूयं तिहुयणपुरं नाम नयरं । तत्थ य दुव्वारवेरितिमिरभरपसरदिणयरो तिहुयणसेहरो नाम राया । तस्स य सयलंतेउरप्पहाणा तिहुणा नाम देवी । तीसे य कुच्छिसमुब्भवो तिहुयणदत्तो नाम कुमारो । इओ य तम्मि चैव नरे अट्ठारससेणिप्पसेणिनायगो अहिगयजीवा[ -ऽजीवा ] इपयत्थसत्थो इमाणणिजो सुई नाम सेट्ठी । तस्स य विणिज्जियामरसुंदरीरूवा चंदप्पा नाम भारिया । तीसे य रायग्गपत्तीए तिहुयणाए सह महंता पीई । अण्णया य 'माउसिय' त्ति काऊण नियपुरिसपरिवारिओ गओ तिहुयणदत्तकुमारो चंदप्पहाए गेहे । हविय-विलित्ता ऽलंकियदेहो काऊण निवेसियो निययंके तीए, अघाओ उत्तिमंगे, चिंतिउं च पवत्ता, अवि य ला० 1 'धण्णा कयपुण्णा सा मज्झ सही, तीऍ जीवियं सहलं । कयलक्खणा वि स च्चिय जीसे एवंविहो पुत्तो अण्णाओं वि नारीओ सुलद्धजम्माओं जीवलोगम्मि । जाओ नियकुच्छिसमुब्भवाण वरडिंभरूवाणं । २ । मम्मणपयंपिराणं उच्छंगनिवेसियाण उल्लावे । दिंति महुरस्सरेणं नाणाविहचाडुयपराणं ।। ३ ।। अहयं तु पुण अधण्णा एत्तो एगयरमवि न संपत्ता' । इय चिंताए दीहं नीससिय विसज्जए कुमरं ।।४।। तओ जाव पत्तो गेहे ताव पुच्छियं देवीए 'केणेसो सव्वालंकारभूसिओ कओ कुमारो ?' । १. ला० ‘लोगकडा॥ २. ला० तत्तो ॥ ३. सं० वा० सु० °ति । देव ॥ ४. सं० वा०सु० वे भार ॥ ५. 'य का ॥ ६. ला० ग्घाइयो । ७. ला० °यं पुणो अध' ।। ८. ला० 'रविभू' |
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy