SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ देवधरकथानकम् वंद भावसारं सूरी । निसण्णो सुद्धभूमीए, समाढत्ता य भयवया धम्मदेसणा, अवि यरिद्धी सहावचवला, रोग- जराभंगुरं हयसरीरं । सुविणयसमं च पेम्मं, ता चरणे आयरं कुणह ।। ६७ ।। गिंहिधम्म - साहुधम्माण अंतरं जेण जिणवरिंदेहिं । कणयगिरि - सरसवेहिं निद्दिवं समयसारम्मि ।।६८। विसयसुहनियत्ताणं जं सोक्खं होइ इत्थ साहूणं । परतत्तिविरहियाणं चक्कहरस्सावि तं कत्तो ? ।। ६९ ।। बहुजम्मंतरसंचियकिलिङगुरुकम्मसेलनिद्दलणं । मुणिगणसेवियमेयं चारितं कुलिससारिच्छं ।।७० ।। 1 दिदिक्खिओ विहु वंदिज्जइ रायरायमाईहिं । चारित्तस्स पहावो एसो नरनाह ! पच्चक्खो ।। ७१ ।। एगदिवसम्मि जीवो पव्वज्जमुवागओ अणण्णमणो । जइ वि न पावइ मोक्खं अवस्स वेमाणिओ हो ।७२। कंचण-मणिसोवाणं थंभसहस्सूसियं सुवण्णतलं । जो कारेज्ज जिणघरं तेस्स वि तवसंजमो अहिओ।७३। ता उज्झिऊण नरवर ! गिहवासं सव्वदुक्खआवासं । गिण्हसु मुणिकयवासं चरणं संसारणिण्णासं । ७४ । २२९ " तं च सोऊण संजायचर्रेणपरिणामेण विण्णत्तं राइणा “ भयवं ! रायसिरिपुत्तं गुणहरं जाव रज्जे अहिसिंचामि ताव तुम्ह पासे गिहिस्सामि जमेयं तुब्भेहिं वण्णियं चरितं परं ताव अवणेह एवं संसयं 'किमहं देवी य बालत्ते चेव सयणविरहियाइं जायाइं ?, किं वा महादारिद्दाभिभूयाई संवुत्ताई ? " । भयवया भणियं 'सुण महाराय !' इओ अईएँ दुइ भवग्गहणे नंदिवद्धणे गामे आसि तुमं कुलवद्धणो नाम कुलपुत्तगो, महादेवी वि संतिमई नाम तुह भारिया । पयईए तणुकसायाणि दाणरुईणि य । अण्णा य पहपडिवण्णं विहरमाणं समागयं तुम्ह गेहे साहुजुवलयं, तं च दट्ठूण भणियं तुमऐ 'पिए ! पिच्छ एए अदिण्णदाणा कुंटुंब-सुहि-सयणपरिपालणपराभग्गा भिक्खं भमंति, को वा एएसिं सयणविरहियाणं तवो' त्ति । संतिमईए भणियं 'नाह ! एवमेयं, नत्थि संदेहो, सुड्डु लक्खियं अज्जउत्तेणं' । तप्पवयं च बद्धं सयणविओयजं निबिडकम्मं । अथ तम्मिगामे पभूयधणसमिद्धं एगं जिणमंदिरं, पडियग्गए य तद्दव्वं महाधणवई जिणदेवो नाम सावगो । अण्णया य वयणविप्पडिवत्तीए पराभूओ जिणदेवेण तुमं, गिहागरण कहियं संतिमईए । तीए भणियं 'नाह ! सो देवडिंगिरिओ देवदव्वेण मयंधो न किं पि पेच्छइ, ता सोहणं होइ जइ तं देवदव्वं कहिंचि विणस्स ' । तुमए भणियं 'पिए ! सुंदरं संलत्तं, ममावि एवं चेवाऽभिरुइयं' । तेण य संकिलिट्ठपरिणामेण निव्वत्तियं दालिद्दपच्चयं कम्मं । अणालोइयपडिक्कंताणि य मरिऊण जायाणि तुभे । १. ला० °देण ॥ २. सं० वा० सु० तओ वि ॥ ३. ला० सयलदु ॥ ४. सं० वा० सु० 'रणाणुराएण ॥ ५. ला० तुम्हहिं ॥ ६. ला० चारितं ॥ ७ ला० ए भव ॥ ८. ला० 'जुयल' ॥ ९. ला० °ए 'पेच्छ । १०. ला० कुटुंब ॥ ११. सं० वा० सु० 'च्वयं बद्धं ॥। १२. ला० ण य क ॥ १३. ला० एयं चाभिरु |
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy