________________
૨૦૬
ललितविस्तशमा-3 સભાવ, અવિરુદ્ધ જ છે, લબ્ધિયોગ્ય પણ સ્ત્રી અકલ્યાણનું ભાજન એવા ઉપઘાતવાળી છે, તેથી અભિલષિત અર્થને સાધવા માટે સમર્થ નથી એથી કહે છે – અકલ્યાણનું ભાન નથી; કેમ કે તીર્થકરને જન્મ આપે છે, આનાથી શ્રેષ્ઠ કલ્યાણ નથી, જે કારણથી આ પ્રમાણે છેઃ અત્યાર સુધી સ્ત્રી વિષયક વર્ણન કર્યું એ પ્રમાણે છે, આથી સ્ત્રી ઉત્તમધર્મની સાધિકા કેમ ન થાય? એથી ઉત્તમ ધર્મની સાધિકા છે જ. les:
'सप्तमे त्यादि, सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंक्लेशरूपस्याभावात् स्त्रीणां, 'षष्ठीं च स्त्रियः' इतिवचनात्, तद्वत्-प्रकृतरौद्रध्यानस्येव, प्रकृष्टस्य मोक्षहेतोः शुभध्यानस्य शुक्लरूपस्य अभाव, इति=एवं चेत् अभ्युपगमो भवतः, अस्य परिहारमाह- न-नैवैतत्परोक्तं, कुत इत्याह- तेन-प्रकृतरौद्रध्यानेन, तस्य-प्रकृतशुभध्यानस्य, प्रतिबन्धाभावाद्-अविनाभावायोगात्, तत्प्रतिबन्धसिद्धौ हि व्यापककारणयोवृक्षत्वधूमध्वजयोनिवृत्तौ शिंशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तः, न चास्ति प्रतिबन्धः, कुत इत्याह- तत्फलवत्-तस्य-प्रकृष्टशुभध्यानस्य फलंमुक्तिगमनं, तस्येव, इतरफलभावेन-प्रकृतरौद्रध्यानफलस्य सप्तमनरकगमनलक्षणस्य भावेनयुगपत्सत्तया, अनिष्टप्रसङ्गात्=परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात्, प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं, धूम इव वा धूमध्वजः, प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी, स्वकार्यकारित्वाद्वस्तुनः, स्वकार्यमाक्षिपत् कथमिव परमपुरुषार्थं नोपहन्यादिति।
'श्रेणी'त्यादिः श्रेणिपरिणतो तु=क्षपकश्रेणिपरिणामे पुनः वेदमोहनीयक्षयोत्तरकालं, कालगर्भवत्, काले प्रौढे ऋतुप्रवृत्त्युचिते उदरसत्त्व इव, भावतो-द्वादशागार्थोपयोगरूपात् न तु शब्दतोऽपि भावः सत्ता द्वादशाङ्गस्य, अविरुद्धो न दोषवान्। इदमत्र हृदयम्-अस्ति हि स्त्रीणामपि प्रकृतयुक्त्या केवलप्राप्तिः, शुक्लध्यानसाध्यं च तत्, ‘ध्यानान्तरिकायां शुक्लध्यानाद्यभेदद्वयावसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इति वचनप्रामाण्यात्, न च पूर्वगतमन्तरेण शुक्लध्यानाऽऽद्यभेदी स्तः, 'आद्ये पूर्वविदः'(तत्त्वार्थः ९-३९) इतिवचनात्, ‘दृष्टिवादश्च न स्त्रीणामि तिवचनात्, अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतो स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति।
निवार्थ :__ 'सप्तमे त्यादि, सप्तमनरके ..... क्षयोपशमविशेषाददुष्ट इति ।। सप्तमेत्यादि ललितविस्तरातुं प्रती छ, તેનો અર્થ કરે છે – અતિક્લિષ્ટ જીવના સ્થાનરૂપ સાતમી નરક વિષયક આયુષ્યનું કારણ તીવ્રસંક્લેશરૂપ રૌદ્રધ્યાનનો સ્ત્રીઓને અભાવ હોવાથી તેની જેમ સ્ત્રીઓને પ્રકૃષ્ટ શુભધ્યાનનો અભાવ છે એમ આગળની સાથે અવય છે.
સ્ત્રીઓને સાતમી નરકયોગ્ય રૌદ્રધ્યાનનો કેમ અભાવ છે ? તેમાં હેતુ કહે છે –