Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 27
________________ भूमिका युधिष्ठिरमीमांसक-विश्वबन्धुशास्त्रि - फतहसिंह-पृथ्वीनाथपुष्पप्रभृतयो विद्वांसः । एतान् सर्वानेव विद्वद्वर्यान् इदानीं स्मारं स्मारमहं महती मुदमावहामि । मुनिजिनविजय-दीनानाथयक्षवेणीमाधव-व्रजमोहनजावलिया-नीलमणिमिश्र-मानगोविन्द-रामकृष्णशास्त्रि-हरीशलक्ष्मीनारायण-ठाकुरदत्त-विनयसागर-जमुनालालबल्दुआ-बाबूराम-दलसुखमालवणियाँरमेशपुरोहित-भिक्षुजगदीशकश्यपादयोऽपि विद्वांसो नैव विस्मर्तुं शक्यन्ते, यैरन्वेषणप्रसङ्गे शारदा-उत्कल-वङ्गादिलिपिवाचनेन, पाठसंशोधन-इतिवृत्तपरिचयादिना च पूर्वमपूर्व साहाय्यमारचितम् । तांस्तान् कातन्त्राचार्यान् प्रति प्रणतः सन् कृतज्ञतामावेदये, येऽद्यापि पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं च कातन्त्रमुपस्थाप्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्री परम्परामुज्जीवयन्तो जयन्ति । ___यद्यपि भोटदेशीया बौद्धाः कातन्त्रं बौद्धव्याकरणमामनन्ति कलापनाम्ना च तत् प्रायेण व्यवहरन्ति, परं साम्प्रतं दिगम्बरजैनाचार्येषु मुनिवर्यः श्रीविद्यानन्दमहाराजः कातन्त्रं न केवलं जैनव्याकरणं मनुते, अथ च तद् एकविंशयीशवीयशतकस्य गौरवग्रन्थमुद्घोषयति। तदीया मान्यता वर्तते यद् ग्रन्थकारः शर्ववर्मा आसीद् दिगम्बरजैनाचार्यः । अनया धिया स: १४।३।१९९९ तमे दिनाङ्के एकलक्षमुद्रात्मकमाचार्य-उमास्वामिपुरस्कारं मह्यं प्रदत्तवान् । व्याकरणमिदमधिकृत्य २००० तमे यीशवीयवत्सरे श्रुतपञ्चमीमहापर्वशुभावसरे जूनमासस्य षष्ठे सप्तमे च दिनाङ्के नवदिल्लीस्थश्रीकुन्दकुन्दभारतीन्यासस्य सौजन्येन अखिलभारतीयशौरसेनीप्राकृतसंसदस्तत्त्वावधाने द्विदिवसीयां राष्ट्रियसंगोष्ठीमायोजितवान्। अपि च ८।६।२००० तमदिनाङ्कादारभ्य २२।६।२००० तमदिनाङ्कपर्यन्तं पञ्चदशदिवसीया एका कार्यशालापि तेन व्याकरणेऽस्मिन् समायोजिता, यत्र मया बहूनि व्याख्यानानि प्रवर्तितानि । एतेन तेभ्यो भूयांसं प्रणामाञ्जलिं निवेदयन् कातन्त्रस्य प्रचाराय प्रसाराय च वन्दनीयानां तेषां सकाशाद् आशीराशिं कामये । तेषां प्रधानशिष्याः महाराजश्रीश्रुतसागरप्रभृतयोऽप्यवसरेऽस्मिन् वन्दनीया भवन्ति । अभिनन्दनीयाः सन्ति प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पपराः मान्या: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीय-प्रकाशनसमितिसदस्याः । मुद्रणनिर्देशन-अर्थव्यवस्थासमाधानादिकार्यजातस्य निवांहाय कुलपति-कुलसचिव-शोधनिदेशक-प्रकाशननिदेशकतदीयसहयोगिनोऽपि यशोभाजो भवन्ति । तस्मात् परममाननीयान् कुलपतिश्रीराजेन्द्रमिश्रमहोदयान् प्रति प्रणामाञ्जलिना, कुलसचिव-निदेशकवर्यान् प्रति विनयव्यवहारेण, अथ च सुहद्वर्यान् प्रकाशन-निदेशकश्रीहरिश्चन्द्रमणित्रिपाठि महाभागान् प्रति सुहत्संमितसद्भावसंवलितधन्यवादप्रदानेन च स्वकीयां कृतज्ञतां विज्ञापयामि । काव्यादर्श काव्यप्रकाशं चाधिकृत्य विद्यावारिध्युपाधये अन्वेषणकार्यरत: साहित्याचार्यो ज्येष्ठपुत्रः चि० शरच्चन्द्रद्विवेदः साम्प्रतमीक्ष्यपत्रसंशोधनादिकार्यसम्पादनेनं साहाय्यमाचरन्

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 662