________________
भूमिका
युधिष्ठिरमीमांसक-विश्वबन्धुशास्त्रि - फतहसिंह-पृथ्वीनाथपुष्पप्रभृतयो विद्वांसः । एतान् सर्वानेव विद्वद्वर्यान् इदानीं स्मारं स्मारमहं महती मुदमावहामि । मुनिजिनविजय-दीनानाथयक्षवेणीमाधव-व्रजमोहनजावलिया-नीलमणिमिश्र-मानगोविन्द-रामकृष्णशास्त्रि-हरीशलक्ष्मीनारायण-ठाकुरदत्त-विनयसागर-जमुनालालबल्दुआ-बाबूराम-दलसुखमालवणियाँरमेशपुरोहित-भिक्षुजगदीशकश्यपादयोऽपि विद्वांसो नैव विस्मर्तुं शक्यन्ते, यैरन्वेषणप्रसङ्गे शारदा-उत्कल-वङ्गादिलिपिवाचनेन, पाठसंशोधन-इतिवृत्तपरिचयादिना च पूर्वमपूर्व साहाय्यमारचितम् । तांस्तान् कातन्त्राचार्यान् प्रति प्रणतः सन् कृतज्ञतामावेदये, येऽद्यापि पाणिनीयादिव्याकरणान्तरापेक्षया सरलं संक्षिप्तं च कातन्त्रमुपस्थाप्य व्याकरणवाङ्मये लोकव्यवहारप्रधानां माहेन्द्री परम्परामुज्जीवयन्तो जयन्ति । ___यद्यपि भोटदेशीया बौद्धाः कातन्त्रं बौद्धव्याकरणमामनन्ति कलापनाम्ना च तत् प्रायेण व्यवहरन्ति, परं साम्प्रतं दिगम्बरजैनाचार्येषु मुनिवर्यः श्रीविद्यानन्दमहाराजः कातन्त्रं न केवलं जैनव्याकरणं मनुते, अथ च तद् एकविंशयीशवीयशतकस्य गौरवग्रन्थमुद्घोषयति। तदीया मान्यता वर्तते यद् ग्रन्थकारः शर्ववर्मा आसीद् दिगम्बरजैनाचार्यः । अनया धिया स: १४।३।१९९९ तमे दिनाङ्के एकलक्षमुद्रात्मकमाचार्य-उमास्वामिपुरस्कारं मह्यं प्रदत्तवान् । व्याकरणमिदमधिकृत्य २००० तमे यीशवीयवत्सरे श्रुतपञ्चमीमहापर्वशुभावसरे जूनमासस्य षष्ठे सप्तमे च दिनाङ्के नवदिल्लीस्थश्रीकुन्दकुन्दभारतीन्यासस्य सौजन्येन अखिलभारतीयशौरसेनीप्राकृतसंसदस्तत्त्वावधाने द्विदिवसीयां राष्ट्रियसंगोष्ठीमायोजितवान्। अपि च ८।६।२००० तमदिनाङ्कादारभ्य २२।६।२००० तमदिनाङ्कपर्यन्तं पञ्चदशदिवसीया एका कार्यशालापि तेन व्याकरणेऽस्मिन् समायोजिता, यत्र मया बहूनि व्याख्यानानि प्रवर्तितानि । एतेन तेभ्यो भूयांसं प्रणामाञ्जलिं निवेदयन् कातन्त्रस्य प्रचाराय प्रसाराय च वन्दनीयानां तेषां सकाशाद् आशीराशिं कामये । तेषां प्रधानशिष्याः महाराजश्रीश्रुतसागरप्रभृतयोऽप्यवसरेऽस्मिन् वन्दनीया भवन्ति ।
अभिनन्दनीयाः सन्ति प्राच्यभारतीयग्रन्थनिधिसंरक्षणसंकल्पपराः मान्या: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीय-प्रकाशनसमितिसदस्याः । मुद्रणनिर्देशन-अर्थव्यवस्थासमाधानादिकार्यजातस्य निवांहाय कुलपति-कुलसचिव-शोधनिदेशक-प्रकाशननिदेशकतदीयसहयोगिनोऽपि यशोभाजो भवन्ति । तस्मात् परममाननीयान् कुलपतिश्रीराजेन्द्रमिश्रमहोदयान् प्रति प्रणामाञ्जलिना, कुलसचिव-निदेशकवर्यान् प्रति विनयव्यवहारेण, अथ च सुहद्वर्यान् प्रकाशन-निदेशकश्रीहरिश्चन्द्रमणित्रिपाठि महाभागान् प्रति सुहत्संमितसद्भावसंवलितधन्यवादप्रदानेन च स्वकीयां कृतज्ञतां विज्ञापयामि ।
काव्यादर्श काव्यप्रकाशं चाधिकृत्य विद्यावारिध्युपाधये अन्वेषणकार्यरत: साहित्याचार्यो ज्येष्ठपुत्रः चि० शरच्चन्द्रद्विवेदः साम्प्रतमीक्ष्यपत्रसंशोधनादिकार्यसम्पादनेनं साहाय्यमाचरन्