________________
२२
इन सातों स्थलों में “तस्येदमेवमादेरणिष्यते” (२ । ६ ७) सूत्र से विहित अण् प्रत्यय का प्रकृत सूत्र द्वारा लुक् तथा प्रथमाबहुवचन में जस् प्रत्यय - समानलक्षण दीर्घ, स् को विसगदिश ।
कातन्त्रव्याकरणम्
८-१०= प्रत्यग्रथाः। प्रत्यग्रथ + इण् + जस् । प्रत्यग्रथस्यापत्यानि । कलकूटाः । कलकूट + इण् + जस् । कलकूटस्यापत्यानि । अश्वकाः । अवश्क + इण् + जस् । अश्वकस्यापत्यानि ।
इन तीनों स्थलों में “इणतः " ( २ | ६ | ५) सूत्र से विहित ‘इण्’ प्रत्यय का प्रकृत सूत्र द्वारा लुक्, प्रथमा - बहुवचन में जस् प्रत्यय, समानलक्षण दीर्घ, परवर्ती अकार का लोप एवं “रेफसोर्विसर्जनीयः ” ( २ | ३ | ६३) से सकार को विसगदिश || २९० |
"
२९१. गर्गयस्कबिदादीनां च [२|४|६ ]
[ सूत्रार्थ ]
'गर्गादि' – यस्कादि' – बिदादि ३ – गणपठित शब्दों से बहुत्वार्थ में विहित अपत्यप्रत्यय का लुक् होता है, स्त्रीलिङ्ग को छोड़कर ।। २९१ ।
[दु० वृ० ]
गर्गादीनां यस्कादीनां बिदादीनां च बहुत्वे विहितस्यापत्यप्रत्ययस्यास्त्र्यभिधेयस्य लुग्भवति । गर्गाः, वत्साः - ण्यस्य लुक् । यस्का:, लज्जाः - अणो लुक् । बिदा, उर्वाः - अत्राप्यणो लुक् । यस्कादयो नानापत्यप्रत्ययान्ताः, बिदादयोऽपि पौत्राद्यणन्ताः । प्रियगर्गः, प्रिययस्कः प्रियबिदः - प्रत्ययोऽत्र बहुत्वे लुक् स्यादेव । गार्ग्यकुलम्, गर्गकुलमिति । गार्ग्यस्य हि यत् कुलम्, गर्गस्य गर्गाणामपि तत् कुलमित्यभेदेनोच्यते ।।२९१।
-
"
१. व्याख्याकारों ने इसमें 'गर्ग- वत्स - अग्निवेश' आदि १०० शब्द पढ़ने आकृतिगण घोषित किया है ।
२. इसमें ४४ शब्द पढ़े गए हैं और यह भी आकृतिगण है ।
३. इसमें ४८ शब्दों का पाठ है तथा इसे भी आकृतिगण ही माना गया है ( द्र०, कलापव्या०, पृ० १२२ - २३) ।
बाद भी इसे