Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ १० सटीकजंबूद्वीपसङ्ग्रहणी इति यावत् , तेन ज्ञापयितुं योग्या विषया अर्था ज्ञेयाः तान् जम्बूद्वीपपदार्थान् — सर्वत्र लबरामवन्द्रे' ८-२-७९ इति वलोपे ' अनादौ शेषादेशयोर्द्वित्वं ८-२-८९ इति दद्वित्वे ' हस्वः संयोगे' ८-१-८४ इति हूस्वे च जंबुद्दीवपदं – ' कगचजटडतदपयवां प्रायो लुक् ' ८-१-१७७, अवर्णो यश्रुतिरिति ८-१-१८० यत्त्वे, “ हूस्वः संयोगे' ८-१-८४ इति हस्वे च पयेति पदं ततः · सर्वत्र लवरामवन्द्रे' ८-२-७९ इति रलुकि 'अनादौ शेषादेशयोत्विं ८-२-८९ इत्यनेन थो द्वित्वे च पयत्थेति — जस्शसो लुगिति' ८-३-४ इति लुकि 'टाण शस्येदिति ८-३-१४ अस्य एत्वे पयत्थे इति द्वितीया बहुवचनं । अत्र शाश्वतानित्यध्याहार्यं । ननु शाश्वतानिति कथमध्याहार्यमिति चेत् , अशाश्वतानां पदार्थानां बहुत्वाद् व्याख्यातुमशक्यत्वेन ग्रन्थकृताऽपरिगणितत्वात् , वस्तुतस्तु भावानामनभिलाप्याभिलाप्यभेदेन द्विधात्वं, तत्राऽप्यभिलाप्येभ्योऽनभिलाप्यानामानन्त्यं, ते तु अनभिलाप्याः वागतिशयवद्भिस्तीर्थकृद्भिरपि वक्तुमशक्याः । अथाभिलाप्या अपि अनन्तास्तानपि सर्वान् वक्तुं न क्षमा अर्हदादयः, आयुषः परिमितत्वाद् वाचः क्रमवर्तित्वाच्च । याँश्च भावांस्तीर्थकरा भणन्ति, ताननन्तभागोनान् गणेशा अवधारयन्ति, अवघृतांश्च अनन्तभागहीनान् सूत्रे निबध्नन्ति, यदुक्तं “ पन्नवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । ... पन्नवणिज्जाणं पुण अणंतभागो उ सुयनिबद्धो ॥" । अतः शाश्वता अपि सर्वे वक्तमशक्याः, किं पुनरशाश्वताः, किञ्चाशाश्वतानां तत्कालिकानां व्याख्यानेऽल्पसत्त्वानामुत्तरकालिकानां शिष्याणां सम्मोहः स्यात् , त्रिकालिकानां व्याख्याने केवलि-श्रुतकेवलिव्यतिरिक्तानां शक्त्यभावः । न चायं केवली नापि श्रुतकेवली, जंबूस्वामिन आराल्केवलज्ञानस्येह व्यवच्छेदाद् यदुक्तं - " मण१ परमोही२ पुलाए३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संजमतिय ८ केवल ९ सिझणाय १० जंबुम्मि वुच्छिन्ना ॥" ( कल्पसूत्रा – स्थविरावली – टीका ) श्रुतकेवलित्वं तु चतुर्दशपूर्वविदामेव तत्त्वं तु आस्थूलभद्रस्वामि, किञ्च श्रुतकेवलिसंख्यायाः परिमितत्वेन गणितत्वात्तथाचाहुः कुमारपालक्ष्मापालप्रबोधप्रवीणा हेमचंद्रसूरिपादाः । “ केवलिचरमो जंबूस्वाम्यथ प्रभवप्रभुः । शय्यंभवो यशोभद्रः संभूतिविजयस्तथा ॥ __ भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।" १. चतुर्दशपूर्ववित्वं इत्यर्थः ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154