Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ सटीक जंबूद्वीपसङ्ग्रहणी इत्याद्युमास्वातिवाचकवचनाच्च द्वादशानामन्तर्नदीनामपि प्रत्येकं अष्टावशितिसहस्ररूपं परिवारं मन्यमानाः षट्त्रिंशत्सहस्राधिकनदीलक्षत्र येणान्तर्नदीपरिवारेण सह द्विनवतिसहस्राधिकानि सप्तदशनदीक्षाणि मन्यन्ते । उक्तञ्च – २० wwwwwwm 66 सुत्ते चउदसलक्खा छप्पन्नसहस्स जंबुद्दीवंमिं । हुति उ सत्तरसलक्खा बाणवइसहस्स मेलविया ॥ 19 अन्ये तु यद्यन्तर्नदीवनेकानि परीवारनदीसहस्राणि प्रवेशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गङ्गासिन्ध्यादिनदीनामिव न संपद्येत ? यस्तु परिवारः सिद्धान्तेऽभिदधे, स तु यथाष्टाशीतिर्ब्रहाश्चन्द्रस्येव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः प्रतीयते न पुनः पृथक् ॥ उक्तञ्च समवायाङ्गवृत्ती -- wwwwwwwww 39 " अष्टाशतिर्महाग्रहा एते यद्यपि शीतकरस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयावसेया । इति तथा गङ्गादिसम्बन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति । एवं चान्तर्नदीनां पृथक् परिवारमनभ्युपगच्छन्तो यथास्थितामेव नदीसंख्यां मन्यन्ते इति । दिक्पटोऽप्येवमाह 66 'जंबुद्वीवि नवरात्रि संखा सव्वनइ चउदहयलक्खा । छप्पनं च सहस्सा नव नइओ कहंति जिणा ॥ १ ॥ इति सिद्धं जंबुद्वीपनदीनदीपरिवारप्रभाणम् । गङ्गासिन्धुरक्तवतीरक्ताख्यानां चतसृणां महानदीनां वक्ष्यमाणं जिह्विकामानविरतारोद्वेद्धतादिकं सर्वं परस्परं तुल्यं, ततः रूप्यकूला स्वर्णकूला रोहितारोहितांशिकाख्यानां चतसृणां महानदीनां द्विगुणं जिह्विकामानाद्यवसेयं अन्योऽन्यं च सर्वमेव समस्वरूपम् । ततोऽपि नारीकान्तानरकान्ताहरिकान्ताहरिसलिलाह्वयानां तत्सर्वं द्विगुणमभिधातव्यम् । अत्रापि परस्परं तुल्यम् ॥ ततोऽपि शीताशीतोदयोर्द्वयोः प्रागुक्तं सर्वं द्विगुणं वाच्यं मिथश्च तुल्यरूपम् || तत्र सुरगिरेर्दक्षिणस्यां दक्षिणाभिमुखीनां गङ्गासिन्धुरोहिताहरिसलिलाख्यानां चतसृणां सरितामशीतिभक्ते स्वस्वहृदविस्तारे यावद्यावन्मानमाप्यते तावत्तावन्मूलविस्तारो बोद्धव्यः तथाहि गङ्गासिन्ध्वोर्निगमस्थानं हिमवत्पर्वतस्थः पद्मनामा हृदः, स च योजनानां पञ्चशती विस्तृतः, अशीतिभक्तेषु च तेषु योजनेषु सपादषड् योजनान्याप्यन्ते ॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154