Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ सटीकजंबूद्वीपसग्रहणी W विद्युदादीनामभावः । ते च भावाः पञ्चचत्वारिंशल्लक्षयोजनमितमनुष्यक्षेत्र एव सम्भवन्ति, न परतः । उक्तञ्च - "नइदहघयथणियागणिजिणाइनरजम्ममरणकालाइ पणयाललक्खजोयणनरखित्तं मोत्तु न पुरओ॥" अथ कथं सा पञ्चचत्वारिंशल्लक्षी योजनानां सम्भवतीति चेदुच्यते । प्राचीनमानुषोत्तरनगपर्यन्तादारभ्य प्रतीचीनमानुषोत्तरनगपर्यन्तं यावद्योजनगणनसम्भवत्त्वात् तथाहि प्राचीनमानुषोत्तरनगादारभ्य प्राचीनपुष्करवरद्वीपार्धपर्यन्तं अष्टलक्षयोजनप्रमितं । तत आरभ्य प्राचीनकालोदधिमानमष्टलक्षयोजनानि । ततश्च पूर्वस्थधातकीप्रमाणं चतुर्लक्षयोजनानि । ततश्च प्राचीनलवणोदधिद्विलक्षयोजनमानः । ततः पूर्वापरजम्बूद्वीपमान लक्षयोजनानि । पुनः प्रतीचीन लवणोदधिर्द्विलक्षयोजनमानः । ततोऽपरधातकीमानं चतुर्लक्षयोजनानि । ततः प्रतीचीनकालोदधिमानं अष्टलक्षी योजनानां । ततोऽपरपुष्करवरद्वीपार्घ अष्टलक्षयोजनमितं । सर्वाग्रसख्यासम्मीलने पञ्चचत्वारिंशल्लक्षी योजनानां जायत इति । एवं दाक्षिणात्योदीचीनसार्द्धद्वयद्वीपमानमपि गणनायातं पश्चचत्वारिंशल्लक्षी योजनानां सम्भवति । स्थापना चेयम् । सार्द्धय हीपाः ८००००० यो. ---८०००००यो पुष्करवरार्ध धि८०० ४००००० यो. 4 २००००० यो.. १. धातकी खंड ४५००००० योजन ८००००० यो. THHHHHIM ८००००० या. १००९MAAHOTA ४००००० यो. जंबूद्वीप १००००० योजन ani ITTI'०५ ४००००० यो. PHHHHHiilmiR! :००००० या.।। ८००००० यो. २००००० १०००००२ -12००००० ०००००१ ४५००००० योजन चित्राङ्कः - १९

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154