Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसग्रहणी
W
विद्युदादीनामभावः । ते च भावाः पञ्चचत्वारिंशल्लक्षयोजनमितमनुष्यक्षेत्र एव सम्भवन्ति, न परतः । उक्तञ्च - "नइदहघयथणियागणिजिणाइनरजम्ममरणकालाइ पणयाललक्खजोयणनरखित्तं मोत्तु न पुरओ॥"
अथ कथं सा पञ्चचत्वारिंशल्लक्षी योजनानां सम्भवतीति चेदुच्यते । प्राचीनमानुषोत्तरनगपर्यन्तादारभ्य प्रतीचीनमानुषोत्तरनगपर्यन्तं यावद्योजनगणनसम्भवत्त्वात् तथाहि प्राचीनमानुषोत्तरनगादारभ्य प्राचीनपुष्करवरद्वीपार्धपर्यन्तं अष्टलक्षयोजनप्रमितं । तत आरभ्य प्राचीनकालोदधिमानमष्टलक्षयोजनानि । ततश्च पूर्वस्थधातकीप्रमाणं चतुर्लक्षयोजनानि । ततश्च प्राचीनलवणोदधिद्विलक्षयोजनमानः । ततः पूर्वापरजम्बूद्वीपमान लक्षयोजनानि । पुनः प्रतीचीन लवणोदधिर्द्विलक्षयोजनमानः । ततोऽपरधातकीमानं चतुर्लक्षयोजनानि । ततः प्रतीचीनकालोदधिमानं अष्टलक्षी योजनानां । ततोऽपरपुष्करवरद्वीपार्घ अष्टलक्षयोजनमितं । सर्वाग्रसख्यासम्मीलने पञ्चचत्वारिंशल्लक्षी योजनानां जायत इति । एवं दाक्षिणात्योदीचीनसार्द्धद्वयद्वीपमानमपि गणनायातं पश्चचत्वारिंशल्लक्षी योजनानां सम्भवति । स्थापना चेयम् ।
सार्द्धय हीपाः
८००००० यो.
---८०००००यो
पुष्करवरार्ध
धि८००
४००००० यो.
4 २००००० यो..
१. धातकी खंड
४५००००० योजन
८००००० यो.
THHHHHIM
८००००० या.
१००९MAAHOTA
४००००० यो.
जंबूद्वीप १०००००
योजन
ani
ITTI'०५
४००००० यो.
PHHHHHiilmiR!
:००००० या.।।
८००००० यो.
२०००००
१०००००२
-12०००००
०००००१
४५००००० योजन चित्राङ्कः - १९

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154