Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
८२
सटीकजंबूद्वीपसग्रहणी
श्री दहदेवी कमल परिवार :
कमलानि
६०००००
bobike
कर
ना ६०००००
1 ५०००००
॥
0
इशान
" | ५०००
५०००००
MI४०००००
६०००००
४०००
५०००००
१०००
४०००००
॥
१०००००
४००
कमलानि ।
"
॥
T
कमलानि 1
त
उत्तर
॥
००००
०००००१ ००००००
६०००००
२७
पश्चिम
कमल
॥
०००
६००००० ५०००००
०००००४
कमल
दक्षिण
०००
मलानि
०००४
1
Se०००००३
८०००००
०००००
०००००५ ००००००
००००००
६०००००
-
००००० ००००
ht
०००० ००००
Lye
Hisha
०००००१D
चित्राङ्कः १७
वर्णनाय द्रष्टव्यौ पृष्ठाङ्कौ ७१-७२. अथ विशेषं दिदर्शयिषुः सर्वासां नदीनां विस्तारमाविष्करोति ।
छज्जोयण सकोसे गंगासिंधूण वित्थरो मूले ।
दसगुणिओ पज्जते इयदुदुगुणणेण सेसाणं ॥२६॥ छज्जोयणसकोसेति सक्रोशषड्योजनानि, गंगासिंधूणत्ति गङ्गासिन्ध्वोः, वित्थरोति विस्तरः मृलेति मूले, दशगुणिओति दशगुणितः, पज्जतेति पर्यन्ते, इयत्ति इति अस्य मानस्य दुदुगुणणेणत्ति द्विद्विगुणनेन, सेसाणंति शेषाणां, इति पदसंघटना । अयं भावः । यावान् निर्गमद्वारविशालः तावान् सर्वासां नदीनां मूलविस्तारो, मूलविरतारो दशगुणितः पर्यन्ते समुद्रप्रवेशनस्थाने विस्तारश्च तथा विस्तारमानानां पञ्चाशद्भागहीनमवगाढमानं । यदुक्तं " व्यासात्पञ्चाशत्तमोऽशः सर्वत्रोद्वेध ईरितः । ” इति तथाहि गङ्गासिन्धुरक्तारक्तवतीनां निर्गमद्वारस्य सपादषड्योजनविशालत्वं, अतस्तावदेव तासामपि मूलविशालत्वं, मूलविशालात् पञ्चाशद्भागे तेहावि

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154