Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसग्रहणी
अथ तृतीयारकप्रान्ते च नवकुल कर-राजनीति-सर्वसंसृतिव्यवहृते-जिनधर्म- बादराग्निकाय-ज्ञानविज्ञानादीनि प्रकटोभवन्ति । त्रिवर्षसार्धाष्टमाते सावशेषे तृतीयारके प्रथमस्तीर्थकृत्सेत्स्यति । तावद्वर्षशेषे चातुर्थारके चतुर्विशतितमोऽर्हन् सेत्स्यति । इदमवसर्पिण्यां विज्ञेयं । उत्सर्पिण्यान्तु तावत्येव 'तृतीयचतुर्थारके गते पश्चिमाप श्चम तीर्थकरो जायेते । उत्पपिण्यवमपिण्योरयं विशेषः यदुत उसर्पन्ते समये समये वृद्धिमुपयान्ति रूपरसायुर्बलमेधाशरीरादयो यस्यां दशकोटाकोटीसागरवा सोत्सर्पिणी । अवसर्पिणी नाम-अपसर्पन्ते हासमुपयोन्ति त एव यस्यां दशकोटाकोटासागरवा सावसर्पिणी। उभयोमीलने विंशतिकोटाकोटीसागरवर्षमानं कालचक्रं भवति । चतुर्थदुःषमासुषमाभिख्यः द्विचत्वारिंशद्वर्षसहस्रयूनैककोटाकोटिसागरमानः। पूर्वकोटिवर्षी नरायुः, पञ्चशतं धनधि देहीच्यं । अयं च सर्वदा तीर्थकर सद्भावः । तथाहि-पूर्वविदेहवनखण्डान्तिकस्थाष्टमनवमविजययोः पुण्डरिकिण्यां सुसोमायां च पुर्या यथाक्रमं मीमन्धर बाहुनामानौ द्वावर्हन्तौ । एवं पश्चिम वदेहवनखण्डान्तिकस्थचतुर्विशतितमपञ्चविंशतितमविजययोः अयोध्यायां विजयायाञ्च नगर्या यथाक्रमं सुबाहुयुगमन्धरनामानौ द्वौ तीर्थकरौ साम्प्रतं विचरतः । ते च तीर्थकृतः कुन्थ्वरनाथयोग्न्तराले एकस्मिन्नेव समये जाताः । मुनिसुव्रतनमिनाथयोग्न्तराले प्रवजितः । एकवर्षसहस्रों यावच्छद्मस्थामनुभूय समकमेव केवलज्ञानमवाप्नुवंश्च । आगामिन्यां चतुर्विंशतिकायां सप्तमाष्टमनीर्थकृतोरन्तराले समकमेव सेत्स्यन्ति । सर्वेषां प्रत्येकं पञ्चशतधनुर्देहमानं चतुरशीतिलझपूर्वमायुः चतुरशी तमङ्ख्या गणभृतां, दशलक्षमङ्ख्या केवलिनां, शतकोटि सङख्या मुनीनां, तावता च सावानां भवति । अत्र विदेहे एकस्मिन् विजये सर्वदा द्रव्यभावतीर्थ कृतः सम्मोल्य चतुरशीति सङ्ख्या भवति । तथाहि एकस्तावत् केवली, अन्ये च कश्चिद्राजा, कश्चिद्युवराजा कश्चिद् बालक इति । अथ यदा केवली सिद्धमाप्नोति तदा त्र्यशीतितमः कवलं सम्पद्यते । एकश्चान्यो जातिमवाप्नोति । नन्वेकस्मिन् क्षेत्रेऽन्यस्तीर्थकरो वासुदेवश्चक्रवर्ती बलदेवो न सम्भवति तत्कथमियमुच्यते तीर्थकृतां चतुरशीतिसङ्ख्या इति चेत् । सत्यं, अत्र वृद्धसम्प्रदायः 'एतेषां विजयानां शाश्वतो भाव एवमेव नान्यथा' । किश्च निश्चयव्यवहारनयद्रव्यभाव दिभेदाभ्युपगमवता न कापि क्षतिः । तथाहि निश्चयनयतस्तु · भावितीर्थकरा अपि तीर्थकृत्त्वेन व्यप देश्यन्ते । व्यवहारनयतश्च समवसरणादिप्रातिहार्यसाम्राज्यभाज एव तीर्थकृत्त्वेन व्यपदिश्यते । एवं द्रव्यतस्तु तार्थकृज्जीवाः भूतभाविवर्तमानाः सर्व एव तीर्थकृत्त्वेनाभिधीयन्ते भावतस्तु "कि किल्लिकुसुमवुड्ढी देवझूणी चामरासणाई च भावलयभेरिछत्तं जयति जिणपाडिहेराई ॥" तथा चतुस्त्रिंशदतिशय(सहिताः) । तत्त्वं पुनः केवलिनो विदन्ति एवमेव धातकीखण्डे पुष्कराधैं च तार्थकृत्सङख्यास्वरूपं द्विगुणं वेदितव्यम् ।
॥ इति चतुर्थारकस्वरूपम् ॥

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154