Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ सटीकजंबूद्वीपसङ्ग्रहणी भरत नावरणप्रकृतिकर्मति सम्मतत्वादिति तैस्ततोऽर्वाचीनैश्च गोताथैर्मतद्वयमपि तुल्यतया कक्षीकृतमिति एवमेवोक्तं तत्रभवनिर्मलयगिनिमियॊतिष्करण्डकवृतौ । अस्य कूटस्योपर्यतिमनोरमो देशोनक्रोशोत्तुङ्गः अर्धक्रोशविततः क्रोशायामः प्रासादावतंसको भ्राजते । तत्रैकपल्यायुष्क ऋषभाभिधो देवो वसति । राजधान्यादिवश्यमाणविजयवत् । इदं च कटं परितो जितभारतैश्चक्रिभिः काकिणीरत्नलिखितैर्निजनिजाभिधानैश्चित्रितमिव राजते । एवं त्रयस्त्रिंशत्सु ऐवदादिषु त्रयस्त्रिंशत्कूटानि ज्ञेयानि इ ते ऋषभकूटवर्णनम् । मेरावष्टौ-तथाहि भद्रशालवने जिनभवनप्रासादान्तरितानि करि कूटानि हत्याकाराणि पमोत्तर दिग्गज-नीलवदिग्धोऽस्ति-सुहस्तिदिग्धोऽस्ति-अजनगिरिदिग्धोऽस्ति-कुमुददिग्धोऽस्ति-पलाशदिग्धोऽस्ति-अवतसदिग्धोस्ति-रोचनागिरिदिग्धोऽस्त्याख्यानि, तेषु स्वस्वाभिधानदेवावासाः । एवं जंबूवृक्षशाल्मलीवृक्षयोः जिनप्रासाद सहितानि अष्टौ अष्टौ कूटानि एवं षोडश तथा च हरिकूटं हरिस्सहकूटं १। सर्वाणि संमोल्य षष्ठिसङ्खयानि भवन्ति । इति भूमिकूट स्वरूप ॥ चतुःशतसप्तषष्ठिगिरिकूटानां षष्ठिभूमि कूटानां सम्मीलने सप्तविंशत्युत्तरपञ्चशत सङ्खया कूटानां भवति ॥ इति पञ्चमं क्टद्वारम् ।। ॥ भूमिकूट यन्त्रकम् ॥ विजय ऋषभकूट विजय ऋषभकूट विजय ऋषभकूट रम्य महावन ऐरवत रम्यक वप्रावती कच्छ सुकच्छ मङ्गलावती सुवल्गु महाकच्छ पद्म गन्धिल कच्छावती सुपद्म गन्धिलावती आवर्त महापद्म भूमिकूट पद्माधती मेरौ शंख उत्तरकुरु जंबूवृक्षे ८ वत्स कुमुद देवकुरु शाल्मलिवृक्षे ८ सुवत्स नलिनावती हरिकूट महावत्स वन हरिस्सह वत्सावती सर्वसङ्ख्या सर्व पर्वतभूमीकूट सङ्ख्या - ५२७ हरिकुरहरिस्सहकूटे सप्तष्ठयुचत्तरचतुःशतगिरिकूटमध्ये मिलिते एव, अतः भूमिकूटानां अष्टपञ्चासत्संख्यैव भवति, तस्मात् सर्वपर्वतभूमिकूटानांसंख्यो पञ्चविंशत्युत्तरपञ्चशतैव भवति । द्वितीयकारिकाटीकावसरे स्वयं टीकाकारेणाणितथैव ज्ञापितम् ॥ रमणी वल्गु rom MMM मङ्गलावर्त पुष्कलावत MMMMMMMornwww सुवन ६०

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154