Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ सटीकजंबूद्वीपसङ्ग्रहणी "तत्य मध्ये पद्ममेकं योजनायतविस्तृतं । अर्धयोजनबाहल्यं तावदेवोच्छ्रितं जलात् ॥१॥ जले मग्नं योजना नि दशैतज्जगतोवृतं । जंबूद्वीपजगत्याभा सा । वाक्षा लीराजिता ॥२॥ किन्धसो योजनान्यष्टादशोच्चा सर्वसङ्ख्यया । जलेऽवगाढा: दश यद्योजनान्यष्ट चोपरि ॥३॥ , वज मूलं रिष्टकन्दं वैडूर्यनालबन्धुरं । वैडूये बाह्यपत्र तजाम्बूनदान्तरच्छदं ।।४।। तपनीय केसरं वृत्ता सौवर्णी कर्णिका भवेत् ।" तवत्याः कर्णि काया उप•िमध्यभागे एकक्रोशायतः अर्धक्रोशविशालः चत्वाशिदुत्तरचतुर्दशशतधनुरुच्चः अनेकशतस्तम्भपरिकरितः अर्जुनस्वर्णभयस्तुपवन्दनमाला'न्वतदक्षिणोत्तर पूर्वस्थपञ्चशतधनुरुच्चसार्ध द्वशतधनुर्विश लद्। त्रिसमन्वितः श्रियो देव्या आवासभूतः प्रसादोऽस्ति । तस्य मध्ये श्वशतधनुरायतविशालसार्धशिनधनुःपृथुलमणिमयपीठिकोपरि श्रियो देव्याः शयनीयमस्ति । तथा चाक्त"श्रीभवनमस्या एकक्रोशाय समेतत्तथार्धकोशविस्तृतं । ऊनक्रोशोन्नतं तत्र दक्षिणोत्तापूर्वतः ॥११॥ पञ्चचापशतोत्तुङ्गं तदर्धव्यासमे+कं । द्वारं तत्राथ भवनमध्येऽस्ति मणिप ठिका ॥२॥ साऽपि पञ्चशतधनासायामार्धमेदुरा । उपर्यस्याः शयनं यं श्रीदेवायोग्यमुत्तमम् ॥३॥" अथेदं मूलकमलं षट परिक्षेपवेष्टितं यदुक्तं-'घडजानीयैः परिक्षेपर्वेष्टितमित्यादि । तथ हि-अत्र घट परिक्षेपवेष्टितमिति षडजातीयपरिक्षेपवेष्टितमित्यवसेयम् । आद्या मूलपद्म धमाना जातिः, द्वितीया सन्चतुर्थभ गमाना जातिः, तृतीया अष्टमभागमानो जातिः, चतुर्थी षोडशभागमाना जातिः, पञ्चमी द्वात्रिंशत्त भागमाना जातिः, षष्ठी च चतुःषष्ठितमभागमाना जातिपित्य यथा तु योजनात्मना सहस्रत्रयात्मके धनुगत्मना वा चत्वारिंशल्लक्षाधिकदिकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपमानां षष्ठिकोटिधनुःक्षेत्रमातत्र्यानामेकया पङ्क्त्याऽवकाशो न सम्भवति, ततश्च तत्तत्परिधिक्षेत्रपरिक्षेपपद्मसहख्याविस्तारान् परिभाव्य यत्र यावत्यः पङ्क्तयः सम्भवन्ति, तत्र तावन्तीभिः प क्तिभिरेक एव परिस प्रतिपत्त यः पमानामेकजातीयत्वात् । एवं च पञ्चलक्षयोजनात्म के हृदक्षेत्रफले तानि सर्वाण्यपि पदमानि मुखेन मान्त्येव । पदमरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधिकानि योजनानां षोडश भागीकृत यैकयोजनम्य त्रयोदश भागा इत्येतावत एव सम्भवात् इति । अधिकमधिकजिज्ञासुना तपाध्यायाव स श्री शान्तिचन्द्रगणिकृत जम्बूद्वीपप्रज्ञप्तिवृत्तितोऽवसेयमिति । तत्र प्रथमपरिक्षेपे मूलकमलार्धमानायत विशालानि अन्यान्यष्टोत्तशतस यानि कमलानि सन्तिा तथाहि पर्वादिषु चतुर्दिा प्रत्येकं सप्तविंशतिः सप्तविंशतिः कमलानि, पिण्डितानि तानि अष्टोत्तरशतसङख्या जायन्ते । तानि च सर्वानि जलादुपयककोशमान नि दशयोजनानि जलावगाढानि ए

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154