Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ सटीकजंबूद्वीपसग्रहणी ४५ स्थापयतः - ४ । दिपिकाङ्गाभिधाः कल्पवृक्षाश्चन्द्रादित्यसदृशतेजसो नित्यमेव द्योतन्ते, तमो बहुलं नाशयन्ति । - ५ । चत्राङ्गाः सुरदुमा वरबकुलचम्पकाशोकतिलकपुन्नागनागजपाकुसुमा जातिमात्र जात्या दातां विविधान् दश वर्ण कुसुमानि सहस्रदलशतपत्रादानि पद्माद नि ददति - ६ । चित्ररसाभिधाः सुरतावः सुरमकलितं अष्टोत्तर शतखाधकयुतं चतुःषष्टिव्यञ्जना पेतं मिष्टान्नमा हार वितन्वन्ति - ७ । मणितःङ्गसु द्रौ मुकुटमुद्रिकाहारकनेपुगदीन्याभूषणानि जायन्ते - ८ । भवनमा बहुग्नमाणकन कखचितानि शयनामनोपेन नि सप्तपञ्चव्यादिभूमिक नि पवनानि दिव्यानि विस्तारयन्ति - ९ । भनिताङ्ग कल्पपादपाः क्षौमयुग्मदेवदूष्यवर पट्टदूकूलादीनि आसनशयनोचितानि भद्रासनशय्याप्रमुखानि च वासांसि वितरन्ति – १० । प्रतिपादितं च स्थानाङ्गटीकायाम्'मत्तङ्गेमु य मज्जं सुहपेज भायणागि भिंगे। तुडियंगेसु य संगयतुडियाइ बहुप्पयाराई ॥ दावजोह सुहो सह नामया य एए करंति उज्जोयं । - चित्तंगेसु य मल्लं चित्तासाभोयणट्ठाए ॥ मणियंगेसु य भूसणवगइ भवणाइ भवणरुक्खेसु । ____ अनयंगेसु य धणियं वन्थाइ बहुप्पगाराई ॥" एते सर्वेऽपि कल्पपादपा जीवाभिगमवृत्याद्यभिप्रायेण विश्रमया स्वभावेन तथाविध क्षेत्रादिसामग्रीजनितेन विश्रसापरिणामपरिणताः । ऋषिदत्ताकथादौ तु बीजवपनादिदर्शनाद् वनस्पतिविशेषा अपि ज्ञ यन्ते । तत्त्वं पुनः केवलिनो विदन्ति । युगलिकसुखज्ञापिकाश्चेमाः पूर्वर्षिगाथाः कीर्त्यन्ते भविकबोधाय । "एया रिसेसु भोगदुमे सु भुंजंति तत्थमिहुणाई । __ सव्वंगसुंदगई वुड्ढीनेहाणुरागाई ॥१॥ नय पत्थिवानभिच्चा न य खुजा नेव वामणा पंगू । न य मूया बहिरंधा न दुक्खिया नेव दारिदा ॥२॥ समचउरंसंठाणा बलियपलिय वज्जिया य नीरोगा। चउमट्ठीलक्खणधरा मणुया देवा इव सुरुवा ॥३॥ ताणं चिय महिलाओ विय सयवरकमलपत्तनयणाओ। - सव्वंग सुंदराओ कोमलससिवयणसोहाओ ॥४॥ भुंजंति विसयसुक्खं जे पुरिसा तत्थ भोगभूमोसु । कालं चिय इयदीहं ते दाणफलं गुणेयव्वं ॥५॥ ॥ इति कल्पपादपस्वरूपम् ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154