Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीपसङ्ग्रहणी
wwwwwwAAA
एवभैरवते द्वात्रिंशत्सु विदेहविजयेषु च त्रयस्त्रिंशद्वैताढ्या वर्णनीया । नवरं अत्र गङ्गासिन्धवन्तिके गु, तत्र स्वधोरन्तिके । इति चतुस्त्रिंशदायतवैतादयवर्णनम् । अथ षोडशवक्षस्कारवर्णनम् । इमे वक्षस्कारा एकैकविजयान्तरिताः तथा च पूर्वविदेहेऽष्टौ वक्षस्कारा अपरविदेहेऽपि तावन्तः । इमे वक्षस्काराः कुलगिर्यन्तिके चतुःशतयोजनोच्चाः सोतासीतोदान्तिके च पश्चशतयोजनोच्चाः एतेषामभिधानानि चेमानि तद्यथा चित्रकूटः १ ब्रह्म (वर्म्म) कूटः २ नलिनीकूटः ३ एकरौलकूटः ४ त्रिकूट: ५ वैश्रमणकूटः ६ अञ्जनाख्यः ७ मातञ्जनाभिषः ८ अङ्कापाती ९ पद्मा ( पक्ष्मा) पाती १० आशीविषः ११ सुखावहः १२ चन्द्रः १३ सूरः १४ नागः १५ देवश्चेति १६ । अत्रापि स्वस्वनामाङ्किता देवा वसन्ति । इति वक्षस्कारवर्णनम् ।
५२
अथ देवकुरुषु निषधोदीच्यां सीतोदायाः पूर्वपश्चिम कूलयोः सहस्रयोजनोच्चौ सहस्रयोजनायतविस्तीर्णमूलौ सार्धसप्तशतयोजनायामविशालमध्यौ पञ्चशतयोजनदीर्घविस्तं र्णोपरिभागौ चित्रविचित्रदेवावासौ स्ववर्णकमलसद्भावाच्चित्रविचित्राभिधानौ नगौ स्तः । इति चित्रविचित्रस्वरूपम् ।
एवमेवोत्तरकुरुषु यमकाभिधौ द्वौ गिरी। नवरं स्वस्वनामदेवावासौ स्ववर्णवत्कमलवन्तौ च । इति यमकद्वयस्वरूपम् ।
अथ उत्तरकुरुषु नीलवन्तपर्वताधः नीलवन्तहृदपूर्व पश्चिमपार्श्वयोः प्रत्येकं दश दश कनकगिरयः शतशतयोजनोच्चाः शतयोजनायामविशालामूलाः, मध्ये पञ्चसप्ततियोजनाः उपरि पञ्चाशद्योजनाः । एवं विंशतिकनकनगा । एवं उत्तरकुरुचन्द्रैरवत माल्यवन्तहृद पार्श्वयोरपि । एवं सर्वसङ्ख्या शतसख्या गिरयः । एते च सर्वेऽपि काञ्चनप्रभपाथोजाश्रयत्वात् काञ्चनाख्यासुराश्रितत्वाच्च काञ्चनाख्या ज्ञेयाः । एवं देवकुरुषु चित्रोत्तरस्यां निषघाधः निषधदेव कुरुसुरप्रभसुल विद्युत्प्रभहूद पार्श्वयोरपि प्रत्येकं विंशतिः । सर्वसम्मीलने द्विशतसङ्ख्याः काञ्चनगिरयः । इति द्विशतकश्चन गिरिस्वरूपम् ।
अथ नीलवदक्षिणस्यां मेरोरुत्तरप्रतीच्यां गंधिलावत्याख्यविजयप्राध्यां उत्तरकुरुप्रतीच्यां च गन्धमादनो नामा गजदन्तपर्वतः पीतवर्णोऽस्ति पीतरत्नमयः । “गिरिगंधमायणो पीयओ अपीतकः पोतमणिमय” इति बृहत्क्षेत्रसमासतद्वृत्तिवचनप्रामाण्यात् । जंबुद्वीपप्रज्ञप्तिसूत्रे 'सव्वरयणमए' इति सर्वात्मना रत्नमय उक्तः । जंबुद्वीपसमासे तु कनकमय उक्त इति नीलवन्तान्तिके चतुःशतयोजनोच्चः पञ्चशतयोजनपृथुलः पश्चान्मात्रया मात्रया यथाक्रमं उच्चत्वे वधमानः, पृथुत्वेन हीयमानां मन्दरान्तिके पश्चशतयोजनोच्चः अङ्गुलासङ्कख्येयभागपृथुलश्व गजदन्ता कृतिभवति । अस्मिन् पर्वते कोष्टाख्यसुगन्धिद्रव्यपुटकादत्युत्तम इष्टतरो गन्धो भवति । तथा गन्धमादनाभिधो देवो महर्षिको वसत्यतस्तन्नाम शाश्वतम् । इति प्रथमो गजदन्तः ।

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154