Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 90
________________ सटीकजंबूद्वीपसङ्ग्रहणी ५३ ___ मेरोरुत्तरपूर्वस्यां नोलावदक्षिणस्यां उत्तर कुरुपर्वस्यां कच्छाख्य वेजयप्रतीच्यां माल्यवन्नामा गजदन्तः । शेष पूर्ववत् नवरं समीरणैर्विधूतानि नानाकुसुमगुल्मानि कीर्णपुष्पं विदध ते तथाऽत्र माल्यवन्नामा महर्षि को देवः पल्यायुको वसति ततो माल्यवदिति शाश्वतं नाम । अयं वैडूर्यमयः । इति द्वितीयः । एवं निषधोदीच्यां मेरोराग्नेय्यां मङ्गलावतीप्रतीच्या देवकुरुपान्यां सोमनसनामा गजदन्नः । शेषं पूर्ववत् । नवरं सोमनसदेवादितदभिठापेन वाच्यम् । इति तृतीयः एवं निषधोत्तरस्यां मेरोदक्षिणप्रतीच्यां पद्मविजयपूर्वस्यां देव कुरुप्रतीच्या विद्युत्प्रभाभिधो गजदन्तः । नवरं तदभिलापः । इति चतुर्थः । इति गजदन्तलिरिवर्णनम् । एकलक्षयोजनोच्चो वतुलः । एकयोजनस्यैकादश भागाः क्रियन्ते दशभागोत्तरदशसहस्र. नवतियोजनविशालमूलः । ततो मात्रया मात्रया हीयमानः उपर्येकयोजने योजनैकादशमभागो हीयते । एकादशसु योजनेषु एकं योजनं, शतयोजने नवयो नननि योजनै कादशमभागः, सहस्रयोजनेषु नवति योजनानि योजनदशभागास्तथा च शिखरे एक सहस्रयोजनविस्तार्णो मेरुगिरिरस्ति । अस्य च त्राणि काण्डानि-आदिमं सहस्रयोन नमानं चतुर्विधं काण्डं मृबहुलं पाषाण बहुलं वज्ररत्नबहुलं शर्कराबहुलं च भोमख्यम् । द्वितीय वैडूर्यामिधं अङ्कजं स्फाटिकं काञ्चनमयं रूप्यमयं च त्रिषष्ठिसहस्रयोजनमानं सौमनसं यावत् । जम्बूनदमयं षट्त्रिशसहस्रयोजनमानं शेषं यावछिवरं जाम्बूनदाभिधम् । अत्र चत्वारि वनानि-तद्यथा-समभूतलायां भद्रशालवनं १ भद्रशालास्पञ्चशत योजनापी नन्दना भिख्यं वनं :२. नन्दनात् सार्धद्विषष्ठि सहस्रयोजनोपरि सोम नसार वनं ३ सोमनसात् षट्त्रिंशत्सहस्रयोजनोपरि मेरोः शिखरे पण्डकं नाम वनम् ४ । पण्डकव । चतस्रः शिलाः सन्ति-तद्यथा प्राच्यपाण्डुशिला नाम्नी दक्षिणोत्तरायता पञ्चशतयोजनमाना पूर्वप्रता पाण्डु रुवनान्तिके मार्ध देशत यो न विशाला चतुर्यो ननपृथुला अर्जुनस्वर्णमयो अर्धचन्द्राकारा मेरुचूला सन्मुखवर्ती । तस्या मध्यभागे उतरस्यां च द्वे सिंहासने स्तस्तयोर्यथाक्रमं कच्छवत्सादि विजययो स्तीर्थकृतोर्जन्माभिषेको भवति । यतः पूर्वविदेहे. दक्षिणोत्तर विजययोः समकमेव तीर्थकृत। जायेते । इति प्रथमा शिला । दक्षिणान्तिके पूर्वापरायता पाण्डुकम्बलनाम्नी शिला । विशेष पूर्ववत् । नवरं तत्रैकमेव सिंहासनं । तत्र दाक्षिणात्यभरतक्षेत्रतीर्थकृत् नन्माभिषेकः । यता भर । एकस्मिन् समये एक एव तीर्थक्रदुत्पद्यतेऽन एकमेव सिंहासनम् । इति द्वितीयशिला । प्रतीच्यन्तिक उत्तरदक्षिणायता रक्तशिला नाम्ना शिला शेषं पूर्ववत् । नवरमिहापि पाण्डुशिलावत् द्वे सिंहासने दक्षिणस्यां उदीच्यां च दिशि । तत्र यथाक्रमं पद्मवप्रादिविजययोस्तीर्थकृतोर्जननामिषेकः । द्विसिंहासनकारणं पाण्डुशिलावत् अत्रापि युगपत्तीर्थकृज्जन्मैव । इति तृतीयशिला । अथ चूलियो त्तरस्यां पण्डकवनोदीच्यन्ते रक्तकम्बलनाम्नी शिला शेषं पूर्ववत् । नवरमत्रैकं सिंहासनम् । तत्रैवततीर्थकृज्जन्माभिषेकः । एकसिंहासन कारणं पाण्डुकम्बलावत् । इति तुर्यशिला ।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154