Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ ३२ सटीकजबूद्वीपसङग्रहणी , त्रिसहस्री (३९००) भवति । तत वाङ्के द्विगुणीकृते द्वाषष्टिर्भवति । तया पूर्वोक्तोऽङ्कः शोव्यः । तदा द्विषष्टिः षट्गुणिता द्वासप्तत्युत्तरत्रिशतं(३७२) भवति । तदध य: षड्भाग आगतः तस्य तावत्या सङ्ख्यया गुणने षट् त्रिंशत् (३६) भवन्ति । संस्थाप्यः तथा च षट्पञ्चाशदधिकसप्तत्रिंशत्शतं(३७५६)भवति । अथासौ सङ्ख्या पूर्वस्याः सङ्ख्याया हासिता चतुश्चत्त्वारिंशदधिकैकशतं (१४४) शेषः वर्धते । अथ पूर्वा केनैकत्रिंशता सह षडङ्काः स्थाप्या । तथा च षोडशोत्तरं त्रिशतं (३१६) भवति । अथ शिष्टाङ्केन चतुश्चत्वारिंशदुत्तरे कशतेन (१४४) सह मूलराशिशिष्टेभ्यः षट्शून्येभ्यः द्वे शून्य स्थाप्ये तथा च चतु:शताधिकचतुर्दशसहस्त्री(१४४००) भवति । ततो वर्गाङ्कः षोडशोत्तरशतत्रयं द्विगुणीकृतं द्वात्रिंशदुत्तर षट्रशती भवति । तया पूर्वसङ्ख्या शोध्या । तदा द्वात्रिंशदुत्तरषट्शती द्विगुणीकृता चतु:ष्टयुत्तरा द्वादशशती(१२६४) भवति । लब्धा द्विभागो द्विगुणीकृतः पूर्वोक्तसङ्ख्याया अधः स्थाप्यः । तथा च षटशतचतुश्चत्वारिंशदधिका द्वादशसहस्री (१२६४४) भवति । सा पूर्वोक्तसङ्ख्याया हासिता सती शेषाङ्क षट्पञ्चाशदकाधकसप्तदशशतं जायते । अथ च वर्गम्लाङ्केन षोडशोत्तरत्रिंशतेन सार्धा द्वयङ्कः स्थाप्यः । तथा सति दिपष्टयुत्तरं (३१६२) एकत्रिंशच्छतं भवति । अथ शिष्टाङ्केन सह उपरिष्टाद् द्वे शून्ये उत्तार्य स्थापिते षट्शतोत्तर कलक्षपञ्चसप्ततिसहस्रसङ्ख्या (१७५६००) जायते । ततो वर्गाङ्कद्विगुणितं कुर्यात् । तथा च चतुर्विशत्यधिकत्रिषष्टिशतं (६३२४) जायते । तमङ्क पूर्वाङ्कन शोधयेत् । तदा द्विगुणीकृतवर्गाङ्कः द्विगुणिते सति अष्टचत्वारिंशदधिकषट्शतोत्तरद्वादशसहस्री (१२६४८) जायते । तदधेो द्वयकं (२) द्विगुणीकृत्वा स्थापयेत् । तथा चैकलक्षषइविंशतिसहस्रचतुःशतचतुरशीति (१२६४८४) सङ्ख्या जायते । तावती सङ्ख्या पूर्वक्तिसङ्ख्याया हासिता सती एकशतषोडशोत्तर कानपञ्चाशत्सहस्रसङ्ख्याऽवशिष्यते । ततः पूर्वोक्तस्य वर्गमूलाङ्कस्याधः द्विसडख्या स्थापने षट्शतद्वाविंशत्यधिकैक त्रिंशत्सहस्री (३१६२२) जायते । अथ शिष्टाङ्कन सह उपरिष्टाद द्वे शून्ये उत्तार्य स्थाप्येते तदा षट्रशताधिकैकादशसहस्रोत्तरकानपञ्चाशल्लक्षसङ्ख्या (४९११६००) जायते । ततो वर्गमलाङ्को द्विगुणीकुर्यात् तदा त्रिषष्टिसहस्रद्विशतचतुश्चत्वारिंशत्सङ्ख्या (६३२४४) जायते । तया पूर्वाङ्कः शोध्यः । तथाहि द्विगुणीकृतवर्गमूलाई सप्तगुणी कुर्यात् तदा चतुर्लक्षद्विचत्वारिंशत्सहस्रसप्तशताष्टसङ्ख्या १४४२७०८) संभूता, सप्तभाग (१) आगतः, अतः सप्त (७) सप्तसंख्यया गुणिता एकानपञ्चाशज्जायन्ते । [सा ४९ पूर्वोक्तसङ्ख्याया (४३२७०८) अधः स्थापयित्वा] सा [सङ्ख्या] (४४२७१२९) पूर्वोक्तसङ्ख्याया (४९११६००) हारिता तदा चतुर्लक्षचतुरशीतिसहस्रचतुःशतैकसप्ततिसडख्या (४८४४७१) ऽवशिष्टा भवति । भागाङ्काश्च सप्त वर्गमूल

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154