Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसमहणी
२०
अधिज्यधनुराकारं स्पृष्ट तच्च पयोधिना । पूर्वपश्चिमयोः कोटयोः पृष्ठभागे च सर्वतः ॥ यो योऽत्रोत्पद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः तमाह्वयन्ति भरतं तस्य सामानिकादयः ।। कल्पस्थितिपुस्तकेषु तथालिखितदर्शनात् । तत्स्वामिकत्वाद् भरतं किञ्चेदं नाम शाश्वतम् ॥"
आविदेहं भरतहिमवदादीनां व्यासः स्थानद्विगुणितो ज्ञेयः । ततः परं रोहावरोहन्यायेन अधिहानितः नीलवद्रम्यगादीनां व्यासोऽवसेयः । । इदं भरतक्षेत्रां भरताधिपभरत इव षट्खंड धारकम् । इदं भरतं चुल्लहिमवतो दक्षिणदिग्भागे दाक्षिण्यात्यलवणत उत्तरदिग्भागे चावस्थितम् । एतत् पूर्वपश्चिमायतं दक्षिणोत्तरं विरतारवच्च । अत्र मध्यभागे वैताढयाख्यो गिरिरस्ति । अतः द्वौभागौ दक्षिणाधेत्तिरार्धाख्यौ भरतस्य भवतः । तत्र च गङ्गासिन्धभिधे नद्यौ भवतः । अतः षट्खण्डाः । तेषु मध्यखण्डेऽयोध्यानामनगरी चक्रिवासयोग्या वक्ष्यमाणस्वरूपाऽस्ति ।
क्षुल्ल हिमवान पर्तत
-पद्मद्रह
E KE
उत्तर भरत
O
!!
खंड-४
गंगा
सिन्धु
ऋषभकूट
!!
दक्षिण भरत
खंड-२
खंड-
2
000000
अयोध्या
000०
मास
अंतीप
HITTA
-- लवण समुद्र:
.
भरत क्षेत्र चित्राङ्क : ३
___इति भरत स्वरूपम् । हिमवति हैमवताभिख्यो देवो वसत्यतो हिमवदिति शाश्वतं नाम । इदं च चुल्लहिमवदुत्तरभागावस्थितं । इदं च भोगभूमिनाम्ना अकर्मभूमिनाम्ना युगलिकक्षेत्रनाम्ना च गीयते । इति हिमवत्स्वरूपम् । स्थापना चेयम् । चित्राङ्क : ४

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154