Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ सटीव जं द्वीपर महणी ३७ दद्यात् । तथा च पञ्चदशोत्तरपञ्चत्रिंशच्छतानि (३५१५) धनुषां जायन्ते । षष्टयङ्गुला (६०) वर्धते सङख्या । तेषां च कोशकरणार्थं द्विसहस्रया भज्येत सा सङख्या, तथा च पादोनद्वयकोशौ जायेते । पञ्चदश धनूंषि वर्धन्ते । सर्वसङ्ख्यामीलने सप्तशतनवतिकोटिषट्पञ्चाशल्लक्षचतुर्नवतिसह स्रसार्धशतसङख्या योजनानां, पादोनद्विसङ्ख्या कोशस्य, सार्धपञ्चदश धनुषां, अर्ध हस्तस्य किञ्चिच्चाधिकं एतावज्जम्बूद्वीपस्य गणितपदम् । अत्रेदमैदंपर्य समचतुरस्त्रैकयोजनमितानि एतावन्ति खंडानि जंबूद्वीपस्य कृत्वा यदि जंबूई.पं बिभृयात्तदा समग्रं जंबूद्वीपं पूर्णं भवति । यंत्रकमिदम् । परिधेर्योजनादयः _ विष्कम्भचतुर्थभागः गुणनफलं ३१६२२७ योजनानि २५००० ७९०५६७५००० योजनानि ३ कोशाः २५००० ७५००० क्रोशाः १८७५० योजनानि । १२८ धनूंषि .. २५००० ३२००००० धनूषि = ४०० योजनानि १३॥ अङ्गुलानि २५००० ३३७५०० अङ्गुलानि = ३५१५ धषि ६० अङ्गुलानि किञ्चिदधिकानि किञ्चिदधिकसर्वसङ्ख्या योजनसङ्ख्या कोशाः ७००५६७५००० १८७५० धनू षि १।। १५॥ . . ॥ ७९०,५६,९४,१५० १॥ १५॥ ॥ अथैवं परिधिगणितपदकरणस्वरूपं प्रदर्श्व परिघिस ख्यां शब्देन दिशत्याचार्यः । । परिहि तिलक्खसोलससहस्सदोयसयसत्तवीसहिया । कोसतिगमट्ठावीसं धणुसय तेरंगुलद्धहियं ॥८॥ परिहीत्ति-परिधिः परिरयः परिक्षेपः इति यावत् तिलक्खसोलससहस्सदोयसयसत्तवीसहियत्ति त्रिलक्षषोडशसहस्रद्विशतसप्तविंशत्यधिक योजनानामिति शेषः कोसतिगंति कोशानां त्रिक अट्ठावीसं धणुसयत्ति धनुषां शतं अष्टाविंशतिश्च तेरंगुलद्धहियंति सार्धत्रयोदशाङ्गुलान्यधिक

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154