Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसङग्रहणी
नाम
नाम
__ स्थापना चेयम् । योजन कला
योजन
कला ५२६ भरतवर्ष १६८४२
नीलवन्नगः १०५२ १२ हिमवत्पर्वतः ८४२१
- रम्यक्क्षेत्रं २१०५ हिमवत्क्षेत्रं ४२१०
रूपी नगः ४२१० । महाहिमवन्नगः २१०५
हैरण्यवक्षेत्र ८४२१ हरिवर्षवर्ष १०५२
शिखरी गिरिः १६८४२ २ निषधगिरिः ५२६
ऐरवतक्षेत्र ३३६८४ . ४ विदेहक्षेत्र १,००,००० ०
जंबूद्वीपप्रमाण अथ द्वितीयद्वारविवरीषुर्गाथाद्याःन योजनस्वरुपं गाथापश्चार्थेन च तत्करणप्रकार दर्शयन्नाह -
जोयणपरिमाणाई समचउरंसाई इत्थ खंडाई ।
लक्खस्स य परिहीए तप्पायगुणेण य हुँतेर ।।६।। जोयगपरिमाणाइंति योजनपरिमितिवन्ति, समचउरसाई इति समचतुरस्राणि इत्थत्ति इह जंबूद्वीपे खंडाइंति खंडानि भवन्ति इत्यक्षरगमनिका । इदमत्र हृदयं जंबूद्वीपे समचतुष्कोणकाः योजनप्रमिताः स्वण्डाः क्रियन्ते, ते योजनेतिद्वारसंज्ञया अभिधीयन्ते । अथ कथं ते ज्ञायन्ते हत्यारेकबाह । लक्खस्सेति लक्षस्य जंबूपरिमितेः या परिहीएत्ति परिधिः परिरयः तस्याः तप्पायगुणेण य तत्पादः लक्षचतुर्थभागस्तेन गुणनं तेन च हुँतेव भवन्त्येव इति पदघटना । अयमर्थः लक्षयोजनस्य विष्कम्भस्य परिधिः क्रियते सा परिधिसडख्या लक्षस्य चतुर्थो भागः पश्चविंशतिसहस्रीतया गुणिता योजनप्रमाणं ज्ञायते ॥६॥
अथ प्रसंगागतां परिधिं वर्णयितु तत्करणगाथां प्रतिपादयति । ___विक्खंभवग्गदहगुणकरणीवट्टस्स परिरओ' होइ ।
विक्खंभपायगुणिओ परिरओ तस्स गणियपयं ।।७।। विक्खंभवग्गदहगुणकरणीवदृस्सत्ति विष्कम्मो विस्तारस्तस्य वर्गः गुणितप्रक्रिया गुणाकारविशेषस्ततो वर्गस्य दशगुणस्तस्य करणी गणितप्रक्रिया विशेषो मूलशोधनमिति तत्कृते सति वृत्तस्य वर्तुलस्य भावस्य परिरओत्ति परिरयः परिक्षेपः परिधिरितियाद होइत्ति भवति । इदमत्र हृदयम् । यद्वस्तु वृत्तं भवति तस्यान्तःस्थं यत्परिमाणं ततः परिक्षेपेण यदधिकं

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154