Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीपसङ्ग्रहणी
यूकाः कार्या । तथाहि अष्टभिर्युकाभिरेको यत्रो जायते । तथा च शिष्टयत्रसङ्ख्याष्टगुणीकृत सप्तलक्षैकसप्ततिसहस्रनवशतचतुरशीतिर्यूकानां (७७१९८४) जायन्ते । ता वर्गमूलाङ्केन भञ्जयेत् तदा एकायूका भागमायाति । ततः तावत्सङ्ख्या यूकाभ्य हापिता सती एक लक्षैकानचत्वारिंशत्सहस्रपञ्चशतत्रिंशद्युकानां शिष्टा सङ्ख्या (१३०५३०) जायते । वर्गाङ्केन सह एका का स्थाप्या, अथ शिष्टयूकानां लिक्षाः कार्याः । तथाहि अष्टाभिर्लिक्षैरेका यूका जायते । तथा च शिष्टा स्थाप्या यूकसङ्ख्याष्टागुणीकृता एकादशलक्षषोडशसहस्रद्विशतचत्वारिंशत्सङ्ख्या (१११६२४०) लिक्षाणां जायते । सा वर्गमूलाङ्केन शोधयेत् तदा एका क्षिभागमायाति । ततः वर्गमूलाङ्कसङ्ख्या लिक्षसङ्ख्याता हापिता सती चतुर्लक्षत्र्यशीतिसहस्रसप्तशतषडशीतिसङ्ख्या (४८३७८६) लिक्षाणां शिष्यते । वर्गाङ्केन सहैका लिक्षः स्थाप्यः । अथ शिष्टलिक्षाणां वालाग्राणि कार्याणि । तथाहि अष्टभिर्वालाग्रैरेका लिक्षो भवत्यतः शिष्टलिङ्क्षसङ्ख्याऽष्टगुणीकृता अष्टत्रिंशल्लक्षसप्ततिसहस्रद्विशताष्टाशीतिसङ्ख्या(३८७०२८८) वालानां जायते । तां वर्गाङ्केन शोधयेत् । तदा वर्गाङ्कषडगुणीकृतः सप्तत्रिंशल्लक्षचतुर्नवतिसहस्रसप्तशतचतुवि शतिसङख्या (३७९४७२४) जायते । सा पूर्वाङ्कात् धापयेत् । तदा पञ्चसप्ततिसहस्रपञ्चशतचतुःषष्टिर्वालानां (७५५६४) वर्धन्ते । वर्गाङ्केन सह षड्वालाः स्थाप्याः । अथ शिष्टवालानां रथरेणवः कार्या । तथाहि अष्टाभी रथ रेणुभिरेको वाला भवति अतः शिष्टवालाग्रसड्ख्याऽष्टगुणीकृता षडलक्षपञ्चचत्वारिंशच्छतद्वादशरथ रेणवेो भवेयुः। (६०४५१२) रथरेणुसङ्ख्या वर्गमूलाङ्केन भागं नाप्नोत्यतः रथरेणुनां त्रसरेणवो विधेयरतथाहि अष्टभित्र रेणु - 1. भिरेका रथरेणुर्भवत्यतः रथरेणुसङ्ख्याऽष्टगुणीकृताऽष्टचत्वारिंशल्लक्षषट् त्रिंशत्सहस्रपण्णवति सख्या त्रसरेणूनां (४८३६०९६) भवति । सा च वर्गमूलाङ्केन शोधयेत् । तदा वर्गमूलाङ्कः सप्तगुणीकृतः चतुश्चत्वारिंशल्लक्षसप्तविंशतिसह सैकशताष्टसप्तति सङख्या (४४२७१७८) जायते । तावती च पूर्वाङ्काद्धापिता सती चतुर्लक्षकाननवतिशताष्टादशसङ्ख्या (४०८९१८) जायते शिष्टा त्रसरेणूनां । वर्गमूलाङ्केन सह च सप्त त्रसरेणवः स्थाप्याः । अथ शिष्टत्रसरेणूनां बादरव्यावहारिकपरमाणवः कार्याः। तथाहि अष्टभिर्बादरव्यावहारिकपरमाणुभिरेक स्त्रसरेणुर्जायतेऽतः शिष्टत्रसरेणुसडूख्याऽष्टगुणीकृता द्वात्रिंशल्लक्षकसप्ततिसहस्रत्रि सप्तचतुश्चत्वारिंशत्सख्या (३२७१३४४) व्यावहारिकबादरपरमाणूनां भवति । सा च वर्गमूलाङ्केन शोधयेत् । तथाहि वर्गमूलाङ्कसडख्या पञ्चगुणीकृता एकत्रिंशल्लक्षद्विषष्टिसहस्रद्विशतसप्ततिसख्या (३१६२२७०) जायते । तावती च पूर्वाङ्काद्वापिता एकलक्षनवतिशतचतुःसप्ततिंसङ्ख्या ( १०९०७४ ) व्यावहारिकबादरपरमाणूनां शेषा वर्धते । वर्गमूलाङ्के सह पञ्च बादरपरमाणवः स्थाप्या: । अथ व्यावहारिकैकबादरपरमाणुः विस्रसाप्रयोगपरिणतैरनन्तैस्सूक्ष्माणुभिर्जायतेऽतः अनन्ताः भागं नाप्नुवन्ति । अतः शिष्टसङख्या एकशतचतुःसप्तति
३४
wwwwww

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154